Skip to main content

Text 37

Sloka 37

Texto

Verš

yāvat sūrya udeti sma
yāvac ca pratitiṣṭhati
tat sarvaṁ yauvanāśvasya
māndhātuḥ kṣetram ucyate
yāvat sūrya udeti sma
yāvac ca pratitiṣṭhati
tat sarvaṁ yauvanāśvasya
māndhātuḥ kṣetram ucyate

Palabra por palabra

Synonyma

yāvat — tanto como; sūryaḥ — el Sol; udeti — ha salido por el horizonte; sma — en el pasado; yāvat — tanto como; ca — también; pratitiṣṭhati — continúa y permanece; tat — todo lo antes mencionado; sarvam — todo; yauvanāśvasya — del hijo de Yuvanāśva; māndhātuḥ — llamado Māndhātā; kṣetram — lugar; ucyate — se dice que era.

yāvat — dokud; sūryaḥ — slunce; udeti — vyšlo na obzoru; sma — dříve; yāvat — dokud; ca — také; pratitiṣṭhati — zůstává; tat — všechny výše uvedené věci; sarvam — vše; yauvanāśvasya — syna Yuvanāśvy; māndhātuḥ — zvaného Māndhātā; kṣetram — místo; ucyate — je řečeno, že je.

Traducción

Překlad

Las propiedades de Māndhātā, el hijo de Yuvanāśva, se extendían desde el horizonte en que se divisa el primer resplandor del Sol hasta el lugar por donde se oculta.

Všechna místa, odkud slunce na obzoru vychází, kde jasně září a kam zapadá, jsou známá jako vlastnictví slavného Māndhāty, syna Yuvanāśvy.