Skip to main content

Text 25

Sloka 25

Texto

Verš

bahulāśvo nikumbhasya
kṛśāśvo ’thāsya senajit
yuvanāśvo ’bhavat tasya
so ’napatyo vanaṁ gataḥ
bahulāśvo nikumbhasya
kṛśāśvo ’thāsya senajit
yuvanāśvo ’bhavat tasya
so ’napatyo vanaṁ gataḥ

Palabra por palabra

Synonyma

bahulāśvaḥ — llamado Bahulāśva; nikumbhasya — de Nikumbha; kṛśāśvaḥ — llamado Kṛśāśva; atha — a continuación; asya — de Kṛśāśva; senajit — Senajit; yuvanāśvaḥ — llamado Yuvanāśva; abhavat — nació; tasya — de Senajit; saḥ — él; anapatyaḥ — sin ningún hijo; vana gataḥ — se retiró al bosque como vānaprastha.

bahulāśvaḥ — jménem Bahulāśva; nikumbhasya — Nikumbhy; kṛśāśvaḥ — jménem Kṛśāśva; atha — poté; asya — Kṛśāśvy; senajit — Senajit; yuvanāśvaḥ — jménem Yuvanāśva; abhavat — narodil se; tasya — Senajita; saḥ — on; anapatyaḥ — bez synů; vanam gataḥ — odešel do lesa jako vānaprastha.

Traducción

Překlad

El hijo de Nikumbha fue Bahulāśva, el hijo de Bahulāśva fue Kṛśāśva, el hijo de Kṛśāśva fue Senajit, y el hijo de Senajit fue Yuvanāśva. Yuvanāśva no tuvo hijos, de modo que se retiró de la vida familiar y se marchó al bosque.

Synem Nikumbhy byl Bahulāśva, jeho syn se jmenoval Kṛśāśva, ten měl syna Senajita a Senajit Yuvanāśvu. Yuvanāśva byl bez synů, a proto zanechal rodinného života a odešel do lesa.