Skip to main content

Texts 23-24

Texts 23-24

Texto

Text

dhundhumāra iti khyātas
tat-sutās te ca jajvaluḥ
dhundhor mukhāgninā sarve
traya evāvaśeṣitāḥ
dhundhumāra iti khyātas
tat-sutās te ca jajvaluḥ
dhundhor mukhāgninā sarve
traya evāvaśeṣitāḥ
dṛḍhāśvaḥ kapilāśvaś ca
bhadrāśva iti bhārata
dṛḍhāśva-putro haryaśvo
nikumbhas tat-sutaḥ smṛtaḥ
dṛḍhāśvaḥ kapilāśvaś ca
bhadrāśva iti bhārata
dṛḍhāśva-putro haryaśvo
nikumbhas tat-sutaḥ smṛtaḥ

Palabra por palabra

Synonyms

dhundhu-māraḥ — el que mató a Dhundhu; iti — así; khyātaḥ — célebre; tat-sutāḥ — sus hijos; te — todos ellos; ca — también; jajvaluḥ — quemados; dhundhoḥ — de Dhundhu; mukha-agninā — por el fuego que emanaba de la boca; sarve — todos ellos; trayaḥ — tres; eva — solamente; avaśeṣitāḥ — quedaron vivos; dṛḍhāśvaḥ — Dṛḍhāśva; kapilāśvaḥ — Kapilāśva; ca — y; bhadrāśvaḥ — Bhadrāśva; iti — así; bhārata — ¡oh, Mahārāja Parīkṣit!; dṛḍhāśva-putraḥ — el hijo de Dhṛḍhāśva; haryaśvaḥ — llamado Haryaśva; nikumbhaḥ — Nikumbha; tat-sutaḥ — su hijo; smṛtaḥ — bien conocido.

dhundhu-māraḥ — the killer of Dhundhu; iti — thus; khyātaḥ — celebrated; tat-sutāḥ — his sons; te — all of them; ca — also; jajvaluḥ — burned; dhundhoḥ — of Dhundhu; mukha-agninā — by the fire emanating from the mouth; sarve — all of them; trayaḥ — three; eva — only; avaśeṣitāḥ — remained alive; dṛḍhāśvaḥ — Dṛḍhāśva; kapilāśvaḥ — Kapilāśva; ca — and; bhadrāśvaḥ — Bhadrāśva; iti — thus; bhārata — O Mahārāja Parīkṣit; dṛḍhāśva-putraḥ — the son of Dṛḍhāśva; haryaśvaḥ — named Haryaśva; nikumbhaḥ — Nikumbha; tat-sutaḥ — his son; smṛtaḥ — well known.

Traducción

Translation

¡Oh, Mahārāja Parīkṣit!, por esa razón, Kuvalayāśva es famoso con el nombre de Dhundhumāra [«el que mató a Dhundhu»]. Sin embargo, el fuego que emanaba de la boca de Dhundhu acabó con todos sus hijos, con excepción de tres. Los supervivientes fueron Dṛḍhāśva, Kapilāśva y Bhadrāśva. De Dṛḍhāśva nació Haryaśva, cuyo hijo se llamó Nikumbha.

O Mahārāja Parīkṣit, for this reason Kuvalayāśva is celebrated as Dhundhumāra [“the killer of Dhundhu”]. All but three of his sons, however, were burned to ashes by the fire emanating from Dhundhu’s mouth. The remaining sons were Dṛḍhāśva, Kapilāśva and Bhadrāśva. From Dṛḍhāśva came a son named Haryaśva, whose son is celebrated as Nikumbha.