Skip to main content

Text 15

Text 15

Texto

Text

duṣkaraḥ ko nu sādhūnāṁ
dustyajo vā mahātmanām
yaiḥ saṅgṛhīto bhagavān
sātvatām ṛṣabho hariḥ
duṣkaraḥ ko nu sādhūnāṁ
dustyajo vā mahātmanām
yaiḥ saṅgṛhīto bhagavān
sātvatām ṛṣabho hariḥ

Palabra por palabra

Synonyms

duṣkaraḥ — difícil de hacer; kaḥ — qué; nu — en verdad; sādhūnām — de los devotos; dustyajaḥ — imposible de abandonar; — o; mahātmanām — de las grandes personas; yaiḥ — por esas personas; saṅgṛhītaḥ — alcanzado (con el servicio devocional); bhagavān — la Suprema Personalidad de Dios; sātvatām — de los devotos puros; ṛṣabhaḥ — el líder; hariḥ — el Señor.

duṣkaraḥ — difficult to do; kaḥ — what; nu — indeed; sādhūnām — of the devotees; dustyajaḥ — impossible to give up; — either; mahā-ātmanām — of the great persons; yaiḥ — by which persons; saṅgṛhītaḥ — achieved (by devotional service); bhagavān — the Supreme Personality of Godhead; sātvatām — of the pure devotees; ṛṣabhaḥ — the leader; hariḥ — the Lord.

Traducción

Translation

Nada hay que no puedan hacer, y nada hay que no puedan abandonar aquellos que han alcanzado a la Suprema Personalidad de Dios, el amo de los devotos puros.

For those who have achieved the Supreme Personality of Godhead, the master of the pure devotees, what is impossible to do, and what is impossible to give up?