Skip to main content

Text 12

Sloka 12

Texto

Verš

śrī-śuka uvāca
iti saṁstuvato rājño
viṣṇu-cakraṁ sudarśanam
aśāmyat sarvato vipraṁ
pradahad rāja-yācñayā
śrī-śuka uvāca
iti saṁstuvato rājño
viṣṇu-cakraṁ sudarśanam
aśāmyat sarvato vipraṁ
pradahad rāja-yācñayā

Palabra por palabra

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; iti — así; saṁstuvataḥ — ser orado; rājñaḥ — por el rey; viṣṇu-cakram — el disco, el arma del Señor Viṣṇu; sudarśanam — llamado cakra Sudarśana; aśāmyat — dejó de molestar; sarvataḥ — en todos los sentidos; vipram — al brāhmaṇa; pradahat — hacer arder; rāja — del rey; yācñayā — por la petición.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī řekl; iti — takto; saṁstuvataḥ — žádaná; rājñaḥ — králem; viṣṇu-cakram — zbraň Pána Viṣṇua; sudarśanam — zvaná Sudarśana cakra; aśāmyat — přestala znepokojovat; sarvataḥ — v každém ohledu; viprambrāhmaṇu; pradahat — spalující; rāja — krále; yācñayā — díky prosbám.

Traducción

Překlad

Śukadeva Gosvāmī continuó: Cuando el rey ofreció oraciones al cakra Sudarśana y al Señor Viṣṇu, el cakra se calmó y dejó de quemar al brāhmaṇa Durvāsā Muni.

Śukadeva Gosvāmī pokračoval: Když král pronesl své modlitby k Sudarśana cakře a Pánu Viṣṇuovi, cakra se díky nim uklidnila a přestala brāhmaṇu Durvāsu Muniho pálit.