Skip to main content

Text 11

Sloka 11

Texto

Verš

yadi no bhagavān prīta
ekaḥ sarva-guṇāśrayaḥ
sarva-bhūtātma-bhāvena
dvijo bhavatu vijvaraḥ
yadi no bhagavān prīta
ekaḥ sarva-guṇāśrayaḥ
sarva-bhūtātma-bhāvena
dvijo bhavatu vijvaraḥ

Palabra por palabra

Synonyma

yadi — si; naḥ — con nosotros; bhagavān — la Suprema Personalidad de Dios; prītaḥ — está satisfecho; ekaḥ — sin ningún duplicado; sarva-guṇa-āśrayaḥ — el receptáculo de todas las cualidades trascendentales; sarva-bhūta-ātma-bhāvena — con una actitud misericordiosa hacia todas las entidades vivientes; dvijaḥ — este brāhmaṇa; bhavatu — quede; vijvaraḥ — libre de toda quemadura.

yadi — pokud; naḥ — s námi; bhagavān — Nejvyšší Pán; prītaḥ — je spokojen; ekaḥ — nemající sobě rovného; sarva-guṇa-āśrayaḥ — zdroj veškerých transcendentálních vlastností; sarva-bhūta-ātma-bhāvena — milostí vůči všem živým bytostem; dvijaḥ — tento brāhmaṇa; bhavatu — nechť se stane; vijvaraḥ — osvobozen od všeho žáru.

Traducción

Překlad

Si la Suprema Personalidad de Dios, que es uno y no tiene par, que es el receptáculo de todas las cualidades trascendentales y la vida misma de todas las entidades vivientes, está complacido con nosotros, nuestro deseo es que este brāhmaṇa, Durvāsā Muni, quede libre del sufrimiento de ser quemado.

“Je-li s námi spokojen Nejvyšší Pán, který je jeden jediný, který je zdroj všech transcendentálních vlastností a duše všech živých bytostí, přejeme si, aby byl tento brāhmaṇa, Durvāsā Muni, ušetřen bolesti působené jejími plameny.”