Skip to main content

Text 71

Sloka 71

Texto

Verš

brahmaṁs tad gaccha bhadraṁ te
nābhāga-tanayaṁ nṛpam
kṣamāpaya mahā-bhāgaṁ
tataḥ śāntir bhaviṣyati
brahmaṁs tad gaccha bhadraṁ te
nābhāga-tanayaṁ nṛpam
kṣamāpaya mahā-bhāgaṁ
tataḥ śāntir bhaviṣyati

Palabra por palabra

Synonyma

brahman — ¡oh, brāhmaṇa!; tat — por lo tanto; gaccha — tú ve; bhadram — toda buena fortuna; te — a ti; nābhāga-tanayam — al hijo de Mahārāja Nābhāga; nṛpam — al rey (a Ambarīṣa); kṣamāpaya — trata de satisfacerle; mahā-bhāgam — una gran personalidad, un devoto puro; tataḥ — a continuación; śāntiḥ — paz; bhaviṣyati — habrá.

brahman — ó brāhmaṇo; tat — z toho důvodu; gaccha — jdi; bhadram — štěstí; te — tobě; nābhāga-tanayam — k synovi Mahārāje Nābhāgy; nṛpam — králi (Ambarīṣovi); kṣamāpaya — pokus se ho usmířit; mahā-bhāgam — velkou osobnost, čistého oddaného; tataḥ — potom; śāntiḥ — klid; bhaviṣyati — zavládne.

Traducción

Překlad

Por eso, ¡oh, el mejor de los brāhmaṇas!, debes acudir inmediatamente al rey Ambarīṣa, el hijo de Mahārāja Nābhāga. Te deseo toda buena fortuna. Si puedes satisfacer a Mahārāja Ambarīṣa, encontrarás la paz.

“Ó nejlepší z brāhmaṇů, měl by ses proto okamžitě vydat za králem Ambarīṣem, synem Mahārāje Nābhāgy. Přeji ti veškeré štěstí. Pokud uspokojíš Mahārāje Ambarīṣe, dojdeš klidu.”

Significado

Význam

En relación con esto, Madhva Muni cita el Garuḍa Purāṇa:

Madhva Muni v této souvislosti cituje z Garuḍa Purāṇy:

brahmādi-bhakti-koṭy-aṁśād
aṁśo naivāmbarīṣake
naivanyasya cakrasyāpi
tathāpi harir īśvaraḥ
brahmādi-bhakti-koṭy-aṁśād
aṁśo naivāmbarīṣake
naivanyasya cakrasyāpi
tathāpi harir īśvaraḥ
tātkālikopaceyatvāt
teṣāṁ yaśasa ādirāṭ
brahmādayaś ca tat-kīrtiṁ
vyañjayām āsur uttamām
tātkālikopaceyatvāt
teṣāṁ yaśasa ādirāṭ
brahmādayaś ca tat-kīrtiṁ
vyañjayām āsur uttamām
mohanāya ca daityānāṁ
brahmāde nindanāya ca
anyārthaṁ ca svayaṁ viṣṇur
brahmādyāś ca nirāśiṣaḥ
mohanāya ca daityānāṁ
brahmāde nindanāya ca
anyārthaṁ ca svayaṁ viṣṇur
brahmādyāś ca nirāśiṣaḥ
mānuṣeṣūttamātvāc ca
teṣāṁ bhaktyādibhir guṇaiḥ
brahmāder viṣṇv-adhīnatva-
jñāpanāya ca kevalam
mānuṣeṣūttamātvāc ca
teṣāṁ bhaktyādibhir guṇaiḥ
brahmāder viṣṇv-adhīnatva-
jñāpanāya ca kevalam
durvāsāś ca svayaṁ rudras
tathāpy anyāyām uktavān
tasyāpy anugrahārthāya
darpa-nāśārtham eva ca
durvāsāś ca svayaṁ rudras
tathāpy anyāyām uktavān
tasyāpy anugrahārthāya
darpa-nāśārtham eva ca

La lección que se extrae de esta narración acerca de Mahārāja Ambarīṣa y Durvāsā Muni es que todos los semidioses, y entre ellos el Señor Brahmā y el Señor Śiva, dependen del Señor Viṣṇu. Por esa razón, la persona que ofende a un vaiṣṇava es castigada por Viṣṇu, el Señor Supremo, y nadie, ni siquiera el Señor Brahmā o el Señor Śiva, puede protegerle.

Poučením, které bychom si z tohoto vyprávění o Mahārājovi Ambarīṣovi a Durvāsovi Munim měli vzít, je, že všichni polobozi, včetně Pána Brahmy a Pána Śivy, podléhají Pánu Viṣṇuovi. Když tedy někdo napadne vaiṣṇavu, pak ho Viṣṇu, Nejvyšší Pán, potrestá, a nikdo — ani Pán Brahmā nebo Pán Śiva — ho nedokáže ochránit.

Así terminan los significados de Bhaktivedanta correspondientes al capítulo cuarto del Canto Noveno del Śrīmad-Bhāgavatam, titulado «Durvāsā Muni ofende a Ambarīṣa Mahārāja».

Takto končí Bhaktivedantovy výklady ke čtvrté kapitole devátého zpěvu Śrīmad-Bhāgavatamu, nazvané “Durvāsā Muni napadá Mahārāje Ambarīṣe”.