Skip to main content

Texts 57-59

Texts 57-59

Texto

Text

ahaṁ sanat-kumāraś ca
nārado bhagavān ajaḥ
kapilo ’pāntaratamo
devalo dharma āsuriḥ
ahaṁ sanat-kumāraś ca
nārado bhagavān ajaḥ
kapilo ’pāntaratamo
devalo dharma āsuriḥ
marīci-pramukhāś cānye
siddheśāḥ pāra-darśanāḥ
vidāma na vayaṁ sarve
yan-māyāṁ māyayāvṛtāḥ
marīci-pramukhāś cānye
siddheśāḥ pāra-darśanāḥ
vidāma na vayaṁ sarve
yan-māyāṁ māyayāvṛtāḥ
tasya viśveśvarasyedaṁ
śastraṁ durviṣahaṁ hi naḥ
tam evaṁ śaraṇaṁ yāhi
haris te śaṁ vidhāsyati
tasya viśveśvarasyedaṁ
śastraṁ durviṣahaṁ hi naḥ
tam evaṁ śaraṇaṁ yāhi
haris te śaṁ vidhāsyati

Palabra por palabra

Synonyms

aham — yo; sanat-kumāraḥ ca — y los cuatro Kumāras (Sanaka, Sanātana, Sanat-kumāra y Sananda); nāradaḥ — Nārada, el sabio celestial; bhagavān ajaḥ — la criatura suprema del universo, el Señor Brahmā; kapilaḥ — el hijo de Devahūti; apāntaratamaḥ — Vyāsadeva; devalaḥ — el gran sabio Devala; dharmaḥ — Yamarāja; āsuriḥ — el gran santo Āsuri; marīci — el gran santo Marīci; pramukhāḥ — encabezados por; ca — también; anye — otros; siddha-īśāḥ — todos ellos de conocimiento perfecto; pāra-darśanāḥ — hemos visto el fin de todo conocimiento; vidāmaḥ — podemos entender; na — no; vayam — todos nosotros; sarve — totalmente; yat-māyām — la energía ilusoria de quien; māyayā — por esa energía ilusoria; āvṛtāḥ — cubiertos; tasya — Suya; viśva-īśvarasya — del Señor del universo; idam — esta; śastram — arma (el disco); durviṣaham — incluso insoportable; hi — en verdad; naḥ — de nosotros; tam — a Él; evam — por lo tanto; śaraṇam yāhi — ve y refúgiate; hariḥ — la Suprema Personalidad de Dios; te — para ti; śam — buena fortuna; vidhāsyati — ciertamente hará.

aham — I; sanat-kumāraḥ ca — and the four Kumāras (Sanaka, Sanātana, Sanat-kumāra and Sananda); nāradaḥ — the heavenly sage Nārada; bhagavān ajaḥ — the supreme creature of the universe, Lord Brahmā; kapilaḥ — the son of Devahūti; apāntaratamaḥ — Vyāsadeva; devalaḥ — the great sage Devala; dharmaḥ — Yamarāja; āsuriḥ — the great saint Āsuri; marīci — the great saint Marīci; pramukhāḥ — headed by; ca — also; anye — others; siddha-īśāḥ — all of them perfect in their knowledge; pāra-darśanāḥ — they have seen the end of all knowledge; vidāmaḥ — can understand; na — not; vayam — all of us; sarve — totally; yat-māyām — the illusory energy of whom; māyayā — by that illusory energy; āvṛtāḥ — being covered; tasya — His; viśva-īśvarasya — of the Lord of the universe; idam — this; śastram — weapon (the disc); durviṣaham — even intolerable; hi — indeed; naḥ — of us; tam — to Him; evam — therefore; śaraṇam yāhi — go to take shelter; hariḥ — the Supreme Personality of Godhead; te — for you; śam — auspiciousness; vidhāsyati — certainly will perform.

Traducción

Translation

Yo [el Señor Śiva], Sanat-kumāra, Nārada, el muy venerado Señor Brahmā, Kapila [el hijo de Devahūti], Apāntaratama [el Señor Vyāsadeva], Devala, Yamarāja, Āsuri, Marīci y todas las demás personas santas, así como muchos otros que han alcanzado la perfección, conocemos el pasado, el presente y el futuro. Sin embargo, como estamos cubiertos por la energía ilusoria del Señor, no logramos entender hasta dónde se extiende esa energía ilusoria. Para resolver tu problema, debes acudir a esa Suprema Personalidad de Dios, pues tampoco nosotros podemos resistir el cakra Sudarśana. Ve al Señor Viṣṇu. Él, sin duda, será lo bastante bondadoso como para concederte toda buena fortuna.

Past, present and future are known to me [Lord Śiva], Sanat-kumāra, Nārada, the most revered Lord Brahmā, Kapila [the son of Devahūti], Apāntaratama [Lord Vyāsadeva], Devala, Yamarāja, Āsuri, Marīci and many saintly persons headed by him, as well as many others who have achieved perfection. Nonetheless, because we are covered by the illusory energy of the Lord, we cannot understand how expansive that illusory energy is. You should simply approach that Supreme Personality of Godhead to get relief, for this Sudarśana cakra is intolerable even to us. Go to Lord Viṣṇu. He will certainly be kind enough to bestow all good fortune upon you.