Skip to main content

Texts 57-59

Sloka 57-59

Texto

Verš

ahaṁ sanat-kumāraś ca
nārado bhagavān ajaḥ
kapilo ’pāntaratamo
devalo dharma āsuriḥ
ahaṁ sanat-kumāraś ca
nārado bhagavān ajaḥ
kapilo ’pāntaratamo
devalo dharma āsuriḥ
marīci-pramukhāś cānye
siddheśāḥ pāra-darśanāḥ
vidāma na vayaṁ sarve
yan-māyāṁ māyayāvṛtāḥ
marīci-pramukhāś cānye
siddheśāḥ pāra-darśanāḥ
vidāma na vayaṁ sarve
yan-māyāṁ māyayāvṛtāḥ
tasya viśveśvarasyedaṁ
śastraṁ durviṣahaṁ hi naḥ
tam evaṁ śaraṇaṁ yāhi
haris te śaṁ vidhāsyati
tasya viśveśvarasyedaṁ
śastraṁ durviṣahaṁ hi naḥ
tam evaṁ śaraṇaṁ yāhi
haris te śaṁ vidhāsyati

Palabra por palabra

Synonyma

aham — yo; sanat-kumāraḥ ca — y los cuatro Kumāras (Sanaka, Sanātana, Sanat-kumāra y Sananda); nāradaḥ — Nārada, el sabio celestial; bhagavān ajaḥ — la criatura suprema del universo, el Señor Brahmā; kapilaḥ — el hijo de Devahūti; apāntaratamaḥ — Vyāsadeva; devalaḥ — el gran sabio Devala; dharmaḥ — Yamarāja; āsuriḥ — el gran santo Āsuri; marīci — el gran santo Marīci; pramukhāḥ — encabezados por; ca — también; anye — otros; siddha-īśāḥ — todos ellos de conocimiento perfecto; pāra-darśanāḥ — hemos visto el fin de todo conocimiento; vidāmaḥ — podemos entender; na — no; vayam — todos nosotros; sarve — totalmente; yat-māyām — la energía ilusoria de quien; māyayā — por esa energía ilusoria; āvṛtāḥ — cubiertos; tasya — Suya; viśva-īśvarasya — del Señor del universo; idam — esta; śastram — arma (el disco); durviṣaham — incluso insoportable; hi — en verdad; naḥ — de nosotros; tam — a Él; evam — por lo tanto; śaraṇam yāhi — ve y refúgiate; hariḥ — la Suprema Personalidad de Dios; te — para ti; śam — buena fortuna; vidhāsyati — ciertamente hará.

aham — já; sanat-kumāraḥ ca — a čtyři Kumārové (Sanaka, Sanātana, Sanat-kumāra a Sananda); nāradaḥ — nebeský mudrc Nārada; bhagavān ajaḥ — nejvyšší tvor ve vesmíru, Pán Brahmā; kapilaḥ — syn Devahūti; apāntaratamaḥ — Vyāsadeva; devalaḥ — velký mudrc Devala; dharmaḥ — Yamarāja; āsuriḥ — velký světec Āsuri; marīci — velký světec Marīci; pramukhāḥ — jím vedeni; ca — také; anye — další; siddha-īśāḥ — všichni oplývající dokonalým poznáním; pāra-darśanāḥ — viděli vrchol všeho poznání; vidāmaḥ — rozumíme; na — ne; vayam — my všichni; sarve — úplně; yat- māyām — Jeho matoucí energii; māyayā — touto matoucí energií; āvṛtāḥ — zahaleni; tasya — Jeho; viśva-īśvarasya — Pána vesmíru; idam — tato; śastram — zbraň (disk); durviṣaham — dokonce nesnesitelná; hi — vskutku; naḥ — pro nás; tam — k Němu; evam — proto; śaraṇam yāhi — jdi vyhledat útočiště; hariḥ — Nejvyšší Osobnost Božství; te — pro tebe; śam — dobro; vidhāsyati — jistě vykoná.

Traducción

Překlad

Yo [el Señor Śiva], Sanat-kumāra, Nārada, el muy venerado Señor Brahmā, Kapila [el hijo de Devahūti], Apāntaratama [el Señor Vyāsadeva], Devala, Yamarāja, Āsuri, Marīci y todas las demás personas santas, así como muchos otros que han alcanzado la perfección, conocemos el pasado, el presente y el futuro. Sin embargo, como estamos cubiertos por la energía ilusoria del Señor, no logramos entender hasta dónde se extiende esa energía ilusoria. Para resolver tu problema, debes acudir a esa Suprema Personalidad de Dios, pues tampoco nosotros podemos resistir el cakra Sudarśana. Ve al Señor Viṣṇu. Él, sin duda, será lo bastante bondadoso como para concederte toda buena fortuna.

“Já (Pán Śiva), Sanat-kumāra, Nārada, velectěný Pán Brahmā, Kapila (syn Devahūti), Apāntaratama (Pán Vyāsadeva), Devala, Yamarāja, Āsuri, Marīci a mnoho světců pod jeho vedením i mnozí další, kteří dosáhli dokonalosti, známe minulost, přítomnost a budoucnost. Jsme však zahaleni matoucí energií Pána, a proto nevíme, kam až tato Jeho energie sahá. Měl by ses obrátit o pomoc na Nejvyšší Osobnost Božství, neboť i pro nás je Sudarśana cakra nesnesitelná. Jdi za Pánem Viṣṇuem. Jistě bude natolik laskavý, že se postará o tvé dobro.”