Skip to main content

Text 13

Text 13

Texto

Text

nābhāgād ambarīṣo ’bhūn
mahā-bhāgavataḥ kṛtī
nāspṛśad brahma-śāpo ’pi
yaṁ na pratihataḥ kvacit
nābhāgād ambarīṣo ’bhūn
mahā-bhāgavataḥ kṛtī
nāspṛśad brahma-śāpo ’pi
yaṁ na pratihataḥ kvacit

Palabra por palabra

Synonyms

nābhāgāt — de Nābhāga; ambarīṣaḥ — Mahārāja Ambarīṣa; abhūt — nació; mahā-bhāgavataḥ — el muy excelso devoto; kṛtī — muy famoso; na aspṛśat — no pudo tocar; brahma-śāpa api — incluso la maldición de un brāhmaṇa; yam — a quien (a Ambarīṣa Mahārāja); na — ni; pratihataḥ — falló; kvacit — en ningún momento.

nābhāgāt — from Nābhāga; ambarīṣaḥ — Mahārāja Ambarīṣa; abhūt — took birth; mahā-bhāgavataḥ — the most exalted devotee; kṛtī — very celebrated; na aspṛśat — could not touch; brahma-śāpaḥ api — even the curse of a brāhmaṇa; yam — unto whom (Ambarīṣa Mahārāja); na — neither; pratihataḥ — failed; kvacit — at any time.

Traducción

Translation

De Nābhāga nació Mahārāja Ambarīṣa, que fue un devoto excelso y glorificado por sus grandes méritos. A pesar de ser maldecido por un brāhmaṇa infalible, la maldición no logró afectarle.

From Nābhāga, Mahārāja Ambarīṣa took birth. Mahārāja Ambarīṣa was an exalted devotee, celebrated for his great merits. Although he was cursed by an infallible brāhmaṇa, the curse could not touch him.