Skip to main content

Text 27

Text 27

Texto

Text

uttānabarhir ānarto
bhūriṣeṇa iti trayaḥ
śaryāter abhavan putrā
ānartād revato ’bhavat
uttānabarhir ānarto
bhūriṣeṇa iti trayaḥ
śaryāter abhavan putrā
ānartād revato ’bhavat

Palabra por palabra

Synonyms

uttānabarhiḥ — Uttānabarhi; ānartaḥ — Ānarta; bhūriṣeṇaḥ — Bhūriṣeṇa; iti — así; trayaḥ — tres; śaryāteḥ — del rey Śaryāti; abhavan — fueron engendrados; putrāḥ — hijos; ānartāt — de Ānarta; revataḥ — Revata; abhavat — nació.

uttānabarhiḥ — Uttānabarhi; ānartaḥ — Ānarta; bhūriṣeṇaḥ — Bhūriṣeṇa; iti — thus; trayaḥ — three; śaryāteḥ — of King Śaryāti; abhavan — were begotten; putrāḥ — sons; ānartāt — from Ānarta; revataḥ — Revata; abhavat — was born.

Traducción

Translation

El rey Śaryāti fue padre de tres hijos: Uttānabarhi, Ānarta y Bhūriṣeṇa. Ānarta tuvo un hijo llamado Revata.

King Śaryāti begot three sons, named Uttānabarhi, Ānarta and Bhūriṣeṇa. From Ānarta came a son named Revata.