Text 19
Text 19
Texto
Text
rājā duhitaraṁ prāha
kṛta-pādābhivandanām
āśiṣaś cāprayuñjāno
nātiprīti-manā iva
kṛta-pādābhivandanām
āśiṣaś cāprayuñjāno
nātiprīti-manā iva
rājā duhitaraṁ prāha
kṛta-pādābhivandanām
āśiṣaś cāprayuñjāno
nātiprīti-manā iva
kṛta-pādābhivandanām
āśiṣaś cāprayuñjāno
nātiprīti-manā iva
Palabra por palabra
Synonyms
rājā — the King (Śaryāti); duhitaram — unto the daughter; prāha — said; kṛta-pāda-abhivandanām — who had already finished offering respectful obeisances to her father; āśiṣaḥ — blessings upon her; ca — and; aprayuñjānaḥ — without offering to the daughter; na — not; atiprīti-manāḥ — very much pleased; iva — like that.
Traducción
Translation
Después de recibir las reverencias de su hija, el rey, en lugar de ofrecerle bendiciones, se mostró muy disgustado y le habló de la siguiente manera.
After receiving obeisances from his daughter, the King, instead of offering blessings to her, appeared very displeased and spoke as follows.