Skip to main content

Texts 6-8

Texts 6-8

Texto

Text

puruhotras tv anoḥ putras
tasyāyuḥ sātvatas tataḥ
bhajamāno bhajir divyo
vṛṣṇir devāvṛdho ’ndhakaḥ
puruhotras tv anoḥ putras
tasyāyuḥ sātvatas tataḥ
bhajamāno bhajir divyo
vṛṣṇir devāvṛdho ’ndhakaḥ
sātvatasya sutāḥ sapta
mahābhojaś ca māriṣa
bhajamānasya nimlociḥ
kiṅkaṇo dhṛṣṭir eva ca
sātvatasya sutāḥ sapta
mahābhojaś ca māriṣa
bhajamānasya nimlociḥ
kiṅkaṇo dhṛṣṭir eva ca
ekasyām ātmajāḥ patnyām
anyasyāṁ ca trayaḥ sutāḥ
śatājic ca sahasrājid
ayutājid iti prabho
ekasyām ātmajāḥ patnyām
anyasyāṁ ca trayaḥ sutāḥ
śatājic ca sahasrājid
ayutājid iti prabho

Palabra por palabra

Synonyms

puruhotraḥ — Puruhotra; tu — en verdad; anoḥ — de Anu; putraḥ — el hijo; tasya — de él (de Puruhotra); ayuḥ — Ayu; sātvataḥ — Sātvata; tataḥ — de él (de Ayu); bhajamānaḥ — Bhajamāna; bhajiḥ — Bhaji; divyaḥ — Divya; vṛṣṇiḥ — Vṛṣṇi; devā-vṛdhaḥ — Devāvṛdha; andhakaḥ — Andhaka; sātvatasya — de Sātvata; sutāḥ — hijos; sapta — siete; mahābhojaḥ ca — así como Mahābhoja; māriṣa — ¡oh, gran rey!; bhajamānasya — de Bhajamāna; nimlociḥ — Nimloci; kiṅkaṇaḥ — Kiṅkaṇa; dhṛṣṭiḥ — Dhṛṣṭi; eva — en verdad; ca — también; ekasyām — nacidos de una esposa; ātmajāḥ — hijos; patnyām — con una esposa; anyasyām — otra; ca — también; trayaḥ — tres; sutāḥ — hijos; śatājit — Śatājit; ca — también; sahasrājit — Sahasrājit; ayutājit — Ayutājit; iti — así; prabho — ¡oh, rey!

puruhotraḥ — Puruhotra; tu — indeed; anoḥ — of Anu; putraḥ — the son; tasya — of him (Puruhotra); ayuḥ — Ayu; sātvataḥ — Sātvata; tataḥ — from him (Ayu); bhajamānaḥ — Bhajamāna; bhajiḥ — Bhaji; divyaḥ — Divya; vṛṣṇiḥ — Vṛṣṇi; devāvṛdhaḥ — Devāvṛdha; andhakaḥ — Andhaka; sātvatasya — of Sātvata; sutāḥ — sons; sapta — seven; mahābhojaḥ ca — as well as Mahābhoja; māriṣa — O great King; bhajamānasya — of Bhajamāna; nimlociḥ — Nimloci; kiṅkaṇaḥ — Kiṅkaṇa; dhṛṣṭiḥ — Dhṛṣṭi; eva — indeed; ca — also; ekasyām — born from one wife; ātmajāḥ — sons; patnyām — by a wife; anyasyām — another; ca — also; trayaḥ — three; sutāḥ — sons; śatājit — Śatājit; ca — also; sahasrājit — Sahasrājit; ayutājit — Ayutājit; iti — thus; prabho — O King.

Traducción

Translation

El hijo de Anu fue Puruhotra, el hijo de Puruhotra fue Ayu, y el hijo de Ayu fue Sātvata. ¡Oh, gran rey ārya!, Sātvata tuvo siete hijos: Bhajamāna, Bhaji, Divya, Vṛṣṇi, Devāvṛdha, Andhaka y Mahābhoja. Bhajamāna tuvo tres hijos con una de sus esposas: Nimloci, Kiṅkaṇa y Dhṛṣṭi; y otros tres con otra esposa: Śatājit, Sahasrājit y Ayutājit.

The son of Anu was Puruhotra, the son of Puruhotra was Ayu, and the son of Ayu was Sātvata. O great Āryan King, Sātvata had seven sons, named Bhajamāna, Bhaji, Divya, Vṛṣṇi, Devāvṛdha, Andhaka and Mahābhoja. From Bhajamāna by one wife came three sons — Nimloci, Kiṅkaṇa and Dhṛṣṭi. And from his other wife came three other sons — Śatājit, Sahasrājit and Ayutājit.