Skip to main content

Texts 6-8

Sloka 6-8

Texto

Verš

puruhotras tv anoḥ putras
tasyāyuḥ sātvatas tataḥ
bhajamāno bhajir divyo
vṛṣṇir devāvṛdho ’ndhakaḥ
puruhotras tv anoḥ putras
tasyāyuḥ sātvatas tataḥ
bhajamāno bhajir divyo
vṛṣṇir devāvṛdho ’ndhakaḥ
sātvatasya sutāḥ sapta
mahābhojaś ca māriṣa
bhajamānasya nimlociḥ
kiṅkaṇo dhṛṣṭir eva ca
sātvatasya sutāḥ sapta
mahābhojaś ca māriṣa
bhajamānasya nimlociḥ
kiṅkaṇo dhṛṣṭir eva ca
ekasyām ātmajāḥ patnyām
anyasyāṁ ca trayaḥ sutāḥ
śatājic ca sahasrājid
ayutājid iti prabho
ekasyām ātmajāḥ patnyām
anyasyāṁ ca trayaḥ sutāḥ
śatājic ca sahasrājid
ayutājid iti prabho

Palabra por palabra

Synonyma

puruhotraḥ — Puruhotra; tu — en verdad; anoḥ — de Anu; putraḥ — el hijo; tasya — de él (de Puruhotra); ayuḥ — Ayu; sātvataḥ — Sātvata; tataḥ — de él (de Ayu); bhajamānaḥ — Bhajamāna; bhajiḥ — Bhaji; divyaḥ — Divya; vṛṣṇiḥ — Vṛṣṇi; devā-vṛdhaḥ — Devāvṛdha; andhakaḥ — Andhaka; sātvatasya — de Sātvata; sutāḥ — hijos; sapta — siete; mahābhojaḥ ca — así como Mahābhoja; māriṣa — ¡oh, gran rey!; bhajamānasya — de Bhajamāna; nimlociḥ — Nimloci; kiṅkaṇaḥ — Kiṅkaṇa; dhṛṣṭiḥ — Dhṛṣṭi; eva — en verdad; ca — también; ekasyām — nacidos de una esposa; ātmajāḥ — hijos; patnyām — con una esposa; anyasyām — otra; ca — también; trayaḥ — tres; sutāḥ — hijos; śatājit — Śatājit; ca — también; sahasrājit — Sahasrājit; ayutājit — Ayutājit; iti — así; prabho — ¡oh, rey!

puruhotraḥ — Puruhotra; tu — jistě; anoḥ — Anua; putraḥ — syn; tasya — jeho (Puruhotry); ayuḥ — Ayu; sātvataḥ — Sātvata; tataḥ — jeho (Ayua); bhajamānaḥ — Bhajamāna; bhajiḥ — Bhaji; divyaḥ — Divya; vṛṣṇiḥ — Vṛṣṇi; devāvṛdhaḥ — Devāvṛdha; andhakaḥ — Andhaka; sātvatasya — Sātvaty; sutāḥ — synů; sapta — sedm; mahābhojaḥ ca — a Mahābhoja; māriṣa — ó vznešený králi; bhajamānasya — Bhajamāny; nimlociḥ — Nimloci; kiṅkaṇaḥ — Kiṅkaṇa; dhṛṣṭiḥ — Dhṛṣṭi; eva — jistě; ca — také; ekasyām — které porodila jedna manželka; ātmajāḥ — synové; patnyām — manželky; anyasyām — další; ca — také; trayaḥ — tři; sutāḥ — synové; śatājit — Śatājit; ca — rovněž; sahasrājit — Sahasrājit; ayutājit — Ayutājit; iti — takto; prabho — ó králi.

Traducción

Překlad

El hijo de Anu fue Puruhotra, el hijo de Puruhotra fue Ayu, y el hijo de Ayu fue Sātvata. ¡Oh, gran rey ārya!, Sātvata tuvo siete hijos: Bhajamāna, Bhaji, Divya, Vṛṣṇi, Devāvṛdha, Andhaka y Mahābhoja. Bhajamāna tuvo tres hijos con una de sus esposas: Nimloci, Kiṅkaṇa y Dhṛṣṭi; y otros tres con otra esposa: Śatājit, Sahasrājit y Ayutājit.

Synem Anua byl Puruhotra, Puruhotrovým synem Ayu a synem Ayua Sātvata. Sātvata měl sedm synů, ó velký králi Árjů, kteří se jmenovali Bhajamāna, Bhaji, Divya, Vṛṣṇi, Devāvṛdha, Andhaka a Mahābhoja. Bhajamānovi porodila jedna z jeho manželek tři syny-Nimlociho, Kiṅkaṇu a Dhṛṣṭiho a jeho druhá žena mu porodila další tři syny-Śatājita, Sahasrājita a Ayutājita.