Skip to main content

Text 19

Sloka 19

Texto

Verš

kukuro bhajamānaś ca
śuciḥ kambalabarhiṣaḥ
kukurasya suto vahnir
vilomā tanayas tataḥ
kukuro bhajamānaś ca
śuciḥ kambalabarhiṣaḥ
kukurasya suto vahnir
vilomā tanayas tataḥ

Palabra por palabra

Synonyma

kukuraḥ — Kukura; bhajamānaḥ — Bhajamāna; ca — también; śuciḥ — Śuci; kambalabarhiṣaḥ — Kambalabarhiṣa; kukurasya — de Kukura; sutaḥ — un hijo; vahniḥ — Vahni; vilomā — Vilomā; tanayaḥ — hijo; tataḥ — de él (de Vahni).

kukuraḥ — Kukura; bhajamānaḥ — Bhajamāna; ca — též; śuciḥ — Śuci; kambalabarhiṣaḥ — Kambalabarhiṣa; kukurasya — Kukury; sutaḥ — syn; vahniḥ — Vahni; vilomā — Vilomā; tanayaḥ — syn; tataḥ — jeho (Vahniho).

Traducción

Překlad

Kukura, Bhajamāna, Śuci y Kambalabarhiṣa fueron los cuatro hijos de Andhaka. El hijo de Kukura fue Vahni, cuyo hijo fue Vilomā.

Kukura, Bhajamāna, Śuci a Kambalabarhiṣa byli čtyři synové Andhaky. Synem Kukury byl Vahni a jeho synem byl Vilomā.