Skip to main content

Text 12

Text 12

Texto

Text

vṛṣṇeḥ sumitraḥ putro ’bhūd
yudhājic ca parantapa
śinis tasyānamitraś ca
nighno ’bhūd anamitrataḥ
vṛṣṇeḥ sumitraḥ putro ’bhūd
yudhājic ca parantapa
śinis tasyānamitraś ca
nighno ’bhūd anamitrataḥ

Palabra por palabra

Synonyms

vṛṣṇeḥ — de Vṛṣṇi, el hijo de Sātvata; sumitraḥ — Sumitra; putraḥ — un hijo; abhūt — nació; yudhājit — Yudhājit; ca — también; param-tapa — ¡oh, rey que puedes someter a los enemigos!; śiniḥ — Śini; tasya — suyo; anamitraḥ — Anamitra; ca — y; nighnaḥ — Nighna; abhūt — nació; anamitrataḥ — de Anamitra.

vṛṣṇeḥ — of Vṛṣṇi, the son of Sātvata; sumitraḥ — Sumitra; putraḥ — a son; abhūt — appeared; yudhājit — Yudhājit; ca — also; param-tapa — O king who can suppress enemies; śiniḥ — Śini; tasya — his; anamitraḥ — Anamitra; ca — and; nighnaḥ — Nighna; abhūt — appeared; anamitrataḥ — from Anamitra.

Traducción

Translation

¡Oh, rey, Mahārāja Parīkṣit, que puedes acabar con tus enemigos!, los hijos de Vṛṣṇi fueron Sumitra y Yudhājit. De Yudhājit nacieron Śini y Anamitra, y el hijo de Anamitra fue Nighna.

O King, Mahārāja Parīkṣit, who can suppress your enemies, the sons of Vṛṣṇi were Sumitra and Yudhājit. From Yudhājit came Śini and Anamitra, and from Anamitra came a son named Nighna.