Skip to main content

Text 12

Sloka 12

Texto

Verš

vṛṣṇeḥ sumitraḥ putro ’bhūd
yudhājic ca parantapa
śinis tasyānamitraś ca
nighno ’bhūd anamitrataḥ
vṛṣṇeḥ sumitraḥ putro ’bhūd
yudhājic ca parantapa
śinis tasyānamitraś ca
nighno ’bhūd anamitrataḥ

Palabra por palabra

Synonyma

vṛṣṇeḥ — de Vṛṣṇi, el hijo de Sātvata; sumitraḥ — Sumitra; putraḥ — un hijo; abhūt — nació; yudhājit — Yudhājit; ca — también; param-tapa — ¡oh, rey que puedes someter a los enemigos!; śiniḥ — Śini; tasya — suyo; anamitraḥ — Anamitra; ca — y; nighnaḥ — Nighna; abhūt — nació; anamitrataḥ — de Anamitra.

vṛṣṇeḥ — Vṛṣṇiho, syna Sātvaty; sumitraḥ — Sumitra; putraḥ — syn; abhūt — narodil se; yudhājit — Yudhājit; ca — také; param-tapa — ó králi, který dovedeš pokořit nepřátele; śiniḥ — Śini; tasya — jeho; anamitraḥ — Anamitra; ca — a; nighnaḥ — Nighna; abhūt — přišel na svět; anamitrataḥ — Anamitry.

Traducción

Překlad

¡Oh, rey, Mahārāja Parīkṣit, que puedes acabar con tus enemigos!, los hijos de Vṛṣṇi fueron Sumitra y Yudhājit. De Yudhājit nacieron Śini y Anamitra, y el hijo de Anamitra fue Nighna.

Ó králi, Mahārāji Parīkṣite, který dovedeš pokořit své nepřátele, syny Vṛṣṇiho byli Sumitra a Yudhājit. Yudhājit měl syny Śiniho a Anamitru a Anamitra syna jménem Nighna.