Skip to main content

Text 27

Text 27

Texto

Text

tasya putra-sahasreṣu
pañcaivorvaritā mṛdhe
jayadhvajaḥ śūraseno
vṛṣabho madhur ūrjitaḥ
tasya putra-sahasreṣu
pañcaivorvaritā mṛdhe
jayadhvajaḥ śūraseno
vṛṣabho madhur ūrjitaḥ

Palabra por palabra

Synonyms

tasya — de él (de Kārtavīryārjuna); putra-sahasreṣu — de entre los mil hijos; pañca — cinco; eva — solamente; urvaritāḥ — quedaron vivos; mṛdhe — en un combate (con Paraśurāma); jayadhvajaḥ — Jayadhvaja; śūrasenaḥ — Śūrasena; vṛṣabhaḥ — Vṛṣabha; madhuḥ — Madhu; ūrjitaḥ — y Ūrjita.

tasya — of him (Kārtavīryārjuna); putra-sahasreṣu — among the one thousand sons; pañca — five; eva — only; urvaritāḥ — remained alive; mṛdhe — in a fight (with Paraśurāma); jayadhvajaḥ — Jayadhvaja; śūrasenaḥ — Śūrasena; vṛṣabhaḥ — Vṛṣabha; madhuḥ — Madhu; ūrjitaḥ — and Ūrjita.

Traducción

Translation

De los mil hijos de Kārtavīryārjuna, solo cinco quedaron vivos después del combate con Paraśurāma. Sus nombres fueron Jayadhvaja, Śūrasena, Vṛṣabha, Madhu y Ūrjita.

Of the one thousand sons of Kārtavīryārjuna, only five remained alive after the fight with Paraśurāma. Their names were Jayadhvaja, Śūrasena, Vṛṣabha, Madhu and Ūrjita.