Skip to main content

Texts 18-19

Texts 18-19

Texto

Text

duṣmantaḥ sa punar bheje
sva-vaṁśaṁ rājya-kāmukaḥ
yayāter jyeṣṭha-putrasya
yador vaṁśaṁ nararṣabha
duṣmantaḥ sa punar bheje
sva-vaṁśaṁ rājya-kāmukaḥ
yayāter jyeṣṭha-putrasya
yador vaṁśaṁ nararṣabha
varṇayāmi mahā-puṇyaṁ
sarva-pāpa-haraṁ nṛṇām
yador vaṁśaṁ naraḥ śrutvā
sarva-pāpaiḥ pramucyate
varṇayāmi mahā-puṇyaṁ
sarva-pāpa-haraṁ nṛṇām
yador vaṁśaṁ naraḥ śrutvā
sarva-pāpaiḥ pramucyate

Palabra por palabra

Synonyms

duṣmantaḥ — Mahārāja Duṣmanta; saḥ — él; punaḥ bheje — aceptó de nuevo; sva-vaṁśam — su dinastía original (la dinastía Pūru); rājya-kāmukaḥ — porque deseaba el trono real; yayāteḥ — de Mahārāja Yayāti; jyeṣṭha-putrasya — del primer hijo, Yadu; yadoḥ vaṁśam — la dinastía de Yadu; nara-ṛṣabha — ¡oh, Mahārāja Parīkṣit, el mejor de los seres humanos!; varṇayāmi — detallaré; mahā-puṇyam — supremamente piadosa; sarva-pāpa-haram — destruye todas las reacciones de las actividades pecaminosas; nṛṇām — de la sociedad humana; yadoḥ vaṁśam — la enumeración de los miembros de la dinastía de Yadu; naraḥ — cualquier persona; śrutvā — con solo escuchar; sarva-pāpaiḥ — de todas las reacciones de las actividades pecaminosas; pramucyate — se libera.

duṣmantaḥ — Mahārāja Duṣmanta; saḥ — he; punaḥ bheje — again accepted; sva-vaṁśam — his original dynasty (the Pūru dynasty); rājya-kāmukaḥ — because of desiring the royal throne; yayāteḥ — of Mahārāja Yayāti; jyeṣṭha-putrasya — of the first son, Yadu; yadoḥ vaṁśam — the dynasty of Yadu; nara-ṛṣabha — O best of human beings, Mahārāja Parīkṣit; varṇayāmi — I shall describe; mahā-puṇyam — supremely pious; sarva-pāpa-haram — vanquishes the reactions of sinful activities; nṛṇām — of human society; yadoḥ vaṁśam — the description of the dynasty of Yadu; naraḥ — any person; śrutvā — simply by hearing; sarva-pāpaiḥ — from all reactions of sinful activities; pramucyate — is freed.

Traducción

Translation

Mahārāja Duṣmanta, que deseaba ocupar el trono, volvió a su dinastía original [la dinastía Pūru], a pesar de haber aceptado a Maruta como padre. ¡Oh, Mahārāja Parīkṣit!, permite ahora que te detalle la dinastía de Yadu, el hijo mayor de Mahārāja Yayāti. Esta explicación es supremamente piadosa, pues destruye las reacciones de los actos pecaminosos de la sociedad humana. Por el simple hecho de escuchar esta explicación, quedamos libres de toda reacción pecaminosa.

Mahārāja Duṣmanta, desiring to occupy the throne, returned to his original dynasty [the Pūru dynasty], even though he had accepted Maruta as his father. O Mahārāja Parīkṣit, let me now describe the dynasty of Yadu, the eldest son of Mahārāja Yayāti. This description is supremely pious, and it vanquishes the reactions of sinful activities in human society. Simply by hearing this description, one is freed from all sinful reactions.