Skip to main content

Texts 18-19

Sloka 18-19

Texto

Verš

duṣmantaḥ sa punar bheje
sva-vaṁśaṁ rājya-kāmukaḥ
yayāter jyeṣṭha-putrasya
yador vaṁśaṁ nararṣabha
duṣmantaḥ sa punar bheje
sva-vaṁśaṁ rājya-kāmukaḥ
yayāter jyeṣṭha-putrasya
yador vaṁśaṁ nararṣabha
varṇayāmi mahā-puṇyaṁ
sarva-pāpa-haraṁ nṛṇām
yador vaṁśaṁ naraḥ śrutvā
sarva-pāpaiḥ pramucyate
varṇayāmi mahā-puṇyaṁ
sarva-pāpa-haraṁ nṛṇām
yador vaṁśaṁ naraḥ śrutvā
sarva-pāpaiḥ pramucyate

Palabra por palabra

Synonyma

duṣmantaḥ — Mahārāja Duṣmanta; saḥ — él; punaḥ bheje — aceptó de nuevo; sva-vaṁśam — su dinastía original (la dinastía Pūru); rājya-kāmukaḥ — porque deseaba el trono real; yayāteḥ — de Mahārāja Yayāti; jyeṣṭha-putrasya — del primer hijo, Yadu; yadoḥ vaṁśam — la dinastía de Yadu; nara-ṛṣabha — ¡oh, Mahārāja Parīkṣit, el mejor de los seres humanos!; varṇayāmi — detallaré; mahā-puṇyam — supremamente piadosa; sarva-pāpa-haram — destruye todas las reacciones de las actividades pecaminosas; nṛṇām — de la sociedad humana; yadoḥ vaṁśam — la enumeración de los miembros de la dinastía de Yadu; naraḥ — cualquier persona; śrutvā — con solo escuchar; sarva-pāpaiḥ — de todas las reacciones de las actividades pecaminosas; pramucyate — se libera.

duṣmantaḥ — Mahārāja Duṣmanta; saḥ — on; punaḥ bheje — znovu přijal; sva-vaṁśam — svou původní (Pūruovskou) dynastii; rājya-kāmukaḥ — jelikož toužil po královském trůnu; yayāteḥ — Mahārāje Yayātiho; jyeṣṭha- putrasya — prvního syna, Yadua; yadoḥ vaṁśam — dynastii Yadua; nara- ṛṣabha — ó nejlepší z lidských bytostí, Mahārāji Parīkṣite; varṇayāmi — popíši; mahā-puṇyam — nanejvýš zbožný; sarva-pāpa-haram — ničí reakce za hříšné činnosti; nṛṇām — lidské společnosti; yadoḥ vaṁśam — popis Yaduovy dynastie; naraḥ — kdokoliv; śrutvā — když ho jen vyslechne; sarva- pāpaiḥ — od všech následků hříšného jednání; pramucyate — je zbaven.

Traducción

Překlad

Mahārāja Duṣmanta, que deseaba ocupar el trono, volvió a su dinastía original [la dinastía Pūru], a pesar de haber aceptado a Maruta como padre. ¡Oh, Mahārāja Parīkṣit!, permite ahora que te detalle la dinastía de Yadu, el hijo mayor de Mahārāja Yayāti. Esta explicación es supremamente piadosa, pues destruye las reacciones de los actos pecaminosos de la sociedad humana. Por el simple hecho de escuchar esta explicación, quedamos libres de toda reacción pecaminosa.

Mahārāja Duṣmanta sice přijal Marutu za svého otce, ale chtěl se zmocnit trůnu, a proto se vrátil do své původní (Pūruovské) dynastie. Ó Mahārāji Parīkṣite, nyní ti popíši dynastii Yadua, nejstaršího syna Mahārāje Yayātiho. Tento popis je nanejvýš zbožný a ničí reakce za hříšné činnosti v lidské společnosti. Ten, kdo si ho vyslechne, se zbaví následků všech hříchů.