Skip to main content

Text 14

Text 14

Texto

Text

vṛṣasenaḥ sutas tasya
karṇasya jagatīpate
druhyoś ca tanayo babhruḥ
setus tasyātmajas tataḥ
vṛṣasenaḥ sutas tasya
karṇasya jagatīpate
druhyoś ca tanayo babhruḥ
setus tasyātmajas tataḥ

Palabra por palabra

Synonyms

vṛṣasenaḥ — Vṛṣasena; sutaḥ — un hijo; tasya karṇasya — de aquel mismo Karṇa; jagatī pate — ¡oh, Mahārāja Parīkṣit!; druyoḥ ca — de Druhyu, el tercer hijo de Yayāti; tanayaḥ — un hijo; babhruḥ — de Babhru; setuḥ — Setu; tasya — de él (de Babhru); ātmajaḥ tataḥ — un hijo a continuación.

vṛṣasenaḥ — Vṛṣasena; sutaḥ — a son; tasya karṇasya — of that same Karṇa; jagatī pate — O Mahārāja Parīkṣit; druhyoḥ ca — of Druhyu, the third son of Yayāti; tanayaḥ — a son; babhruḥ — Babhru; setuḥ — Setu; tasya — of him (Babhru); ātmajaḥ tataḥ — a son thereafter.

Traducción

Translation

¡Oh, rey!, el único hijo de Karṇa fue Vṛṣasena. Druhyu, el tercer hijo de Yayāti, tuvo un hijo llamado Babhru; el hijo de Babhru se llamó Setu.

O King, the only son of Karṇa was Vṛṣasena. Druhyu, the third son of Yayāti, had a son named Babhru, and the son of Babhru was known as Setu.