Skip to main content

Text 14

Sloka 14

Texto

Verš

vṛṣasenaḥ sutas tasya
karṇasya jagatīpate
druhyoś ca tanayo babhruḥ
setus tasyātmajas tataḥ
vṛṣasenaḥ sutas tasya
karṇasya jagatīpate
druhyoś ca tanayo babhruḥ
setus tasyātmajas tataḥ

Palabra por palabra

Synonyma

vṛṣasenaḥ — Vṛṣasena; sutaḥ — un hijo; tasya karṇasya — de aquel mismo Karṇa; jagatī pate — ¡oh, Mahārāja Parīkṣit!; druyoḥ ca — de Druhyu, el tercer hijo de Yayāti; tanayaḥ — un hijo; babhruḥ — de Babhru; setuḥ — Setu; tasya — de él (de Babhru); ātmajaḥ tataḥ — un hijo a continuación.

vṛṣasenaḥ — Vṛṣasena; sutaḥ — syn; tasya karṇasya — téhož Karṇy; jagatī pate — ó Mahārāji Parīkṣite; druhyoḥ ca — Druhyua, třetího syna Yayātiho; tanayaḥ — syn; babhruḥ — Babhru; setuḥ — Setu; tasya — jeho (Babhrua); ātmajaḥ tataḥ — následný syn.

Traducción

Překlad

¡Oh, rey!, el único hijo de Karṇa fue Vṛṣasena. Druhyu, el tercer hijo de Yayāti, tuvo un hijo llamado Babhru; el hijo de Babhru se llamó Setu.

Jediným synem Karṇy byl Vṛṣasena, ó králi. Druhyu, třetí syn Yayātiho, měl syna jménem Babhru a jeho syn se jmenoval Setu.