Skip to main content

Text 12

Text 12

Texto

Text

vijayas tasya sambhūtyāṁ
tato dhṛtir ajāyata
tato dhṛtavratas tasya
satkarmādhirathas tataḥ
vijayas tasya sambhūtyāṁ
tato dhṛtir ajāyata
tato dhṛtavratas tasya
satkarmādhirathas tataḥ

Palabra por palabra

Synonyms

vijayaḥ — Vijaya; tasya — de él (de Jayadratha); sambhūtyām — en el vientre de la esposa; tataḥ — a continuación (de Vijaya); dhṛtiḥ — Dhṛti; ajāyata — nació; tataḥ — de él (de Dhṛti); dhṛtavrataḥ — un hijo llamado Dhṛtavrata; tasya — de él (de Dhṛtavrata); satkarmā — Satkarmā; adhirathaḥ — Adhiratha; tataḥ — de él (de Satkarmā).

vijayaḥ — Vijaya; tasya — of him (Jayadratha); sambhūtyām — in the womb of the wife; tataḥ — thereafter (from Vijaya); dhṛtiḥ — Dhṛti; ajāyata — took birth; tataḥ — from him (Dhṛti); dhṛtavrataḥ — a son named Dhṛtavrata; tasya — of him (Dhṛtavrata); satkarmā — Satkarmā; adhirathaḥ — Adhiratha; tataḥ — from him (Satkarmā).

Traducción

Translation

Jayadratha engendró a Vijaya en el vientre de su esposa Sambhūti, y de Vijaya nació Dhṛti. De Dhṛti nació Dhṛtavrata; de Dhṛtavrata, Satkarmā; y de Satkarmā, Adhiratha.

The son of Jayadratha, by the womb of his wife Sambhūti, was Vijaya, and from Vijaya, Dhṛti was born. From Dhṛti came Dhṛtavrata; from Dhṛtavrata, Satkarmā; and from Satkarmā, Adhiratha.