Skip to main content

Text 11

Text 11

Texto

Text

bṛhadratho bṛhatkarmā
bṛhadbhānuś ca tat-sutāḥ
ādyād bṛhanmanās tasmāj
jayadratha udāhṛtaḥ
bṛhadratho bṛhatkarmā
bṛhadbhānuś ca tat-sutāḥ
ādyād bṛhanmanās tasmāj
jayadratha udāhṛtaḥ

Palabra por palabra

Synonyms

bṛhadrathaḥ — Bṛhadratha; bṛhatkarmā — Bṛhatkarmā; bṛhadbhānuḥ — Bṛhadbhānu; ca — también; tat-sutāḥ — los hijos de Pṛthulākṣa; ādyāt — del mayor (de Bṛhadratha); bṛhanmanāḥ — nació Bṛhanmanā; tasmāt — de él (de Bṛhanmanā); jayadrathaḥ — un hijo llamado Jayadratha; udāhṛtaḥ — conocido como hijo suyo.

bṛhadrathaḥ — Bṛhadratha; bṛhatkarmā — Bṛhatkarmā; bṛhadbhānuḥ — Bṛhadbhānu; ca — also; tat-sutāḥ — the sons of Pṛthulākṣa; ādyāt — from the eldest (Bṛhadratha); bṛhanmanāḥ — Bṛhanmanā was born; tasmāt — from him (Bṛhanmanā); jayadrathaḥ — a son named Jayadratha; udāhṛtaḥ — celebrated as his son.

Traducción

Translation

Los hijos de Pṛthulākṣa fueron Bṛhadratha, Bṛhatkarmā y Bṛhadbhānu. Del mayor de ellos, Bṛhadratha, nació Bṛhanmanā, y de Bṛhanmanā, Jayadratha.

The sons of Pṛthulākṣa were Bṛhadratha, Bṛhatkarmā and Bṛhadbhānu. From the eldest, Bṛhadratha, came a son named Bṛhanmanā, and from Bṛhanmanā came a son named Jayadratha.