Skip to main content

Text 11

Sloka 11

Texto

Verš

bṛhadratho bṛhatkarmā
bṛhadbhānuś ca tat-sutāḥ
ādyād bṛhanmanās tasmāj
jayadratha udāhṛtaḥ
bṛhadratho bṛhatkarmā
bṛhadbhānuś ca tat-sutāḥ
ādyād bṛhanmanās tasmāj
jayadratha udāhṛtaḥ

Palabra por palabra

Synonyma

bṛhadrathaḥ — Bṛhadratha; bṛhatkarmā — Bṛhatkarmā; bṛhadbhānuḥ — Bṛhadbhānu; ca — también; tat-sutāḥ — los hijos de Pṛthulākṣa; ādyāt — del mayor (de Bṛhadratha); bṛhanmanāḥ — nació Bṛhanmanā; tasmāt — de él (de Bṛhanmanā); jayadrathaḥ — un hijo llamado Jayadratha; udāhṛtaḥ — conocido como hijo suyo.

bṛhadrathaḥ — Bṛhadratha; bṛhatkarmā — Bṛhatkarmā; bṛhadbhānuḥ — Bṛhadbhānu; ca — také; tat-sutāḥ — synové Pṛthulākṣi; ādyāt — nejstaršímu (Bṛhadrathovi); bṛhanmanāḥ — narodil se Bṛhanmanā; tasmāt — jemu (Bṛhanmanovi); jayadrathaḥ — syn jménem Jayadratha; udāhṛtaḥ — proslavený jako jeho syn.

Traducción

Překlad

Los hijos de Pṛthulākṣa fueron Bṛhadratha, Bṛhatkarmā y Bṛhadbhānu. Del mayor de ellos, Bṛhadratha, nació Bṛhanmanā, y de Bṛhanmanā, Jayadratha.

Syny Pṛthulākṣi byli Bṛhadratha, Bṛhatkarmā a Bṛhadbhānu. Nejstarší Bṛhadratha měl syna Bṛhanmanu a Bṛhanmanā měl Jayadrathu.