Skip to main content

Text 43

Text 43

Texto

Text

timer bṛhadrathas tasmāc
chatānīkaḥ sudāsajaḥ
śatānīkād durdamanas
tasyāpatyaṁ mahīnaraḥ
timer bṛhadrathas tasmāc
chatānīkaḥ sudāsajaḥ
śatānīkād durdamanas
tasyāpatyaṁ mahīnaraḥ

Palabra por palabra

Synonyms

timeḥ — de Timi; bṛhadrathaḥ — Bṛhadratha; tasmāt — de él (de Bṛhadratha); śatānīkaḥ — Śatānīka; sudāsa-jaḥ — el hijo de Sudāsa; śatānīkāt — de Śatānīka; durdamanaḥ — un hijo llamado Durdamana; tasya apatyam — su hijo; mahīnaraḥ — Mahīnara.

timeḥ — of Timi; bṛhadrathaḥ — Bṛhadratha; tasmāt — from him (Bṛhadratha); śatānīkaḥ — Śatānīka; sudāsa-jaḥ — the son of Sudāsa; śatānīkāt — from Śatānīka; durdamanaḥ — a son named Durdamana; tasya apatyam — his son; mahīnaraḥ — Mahīnara.

Traducción

Translation

De Timi vendrá Bṛhadratha; de Bṛhadratha, Sudāsa; y de Sudāsa, Śatānīka. De Śatānīka nacerá Durdamana, cuyo hijo se llamará Mahīnara.

From Timi will come Bṛhadratha; from Bṛhadratha, Sudāsa; and from Sudāsa, Śatānīka. From Śatānīka will come Durdamana, and from him will come a son named Mahīnara.