Skip to main content

Text 42

Sloka 42

Texto

Verš

pariplavaḥ sutas tasmān
medhāvī sunayātmajaḥ
nṛpañjayas tato dūrvas
timis tasmāj janiṣyati
pariplavaḥ sutas tasmān
medhāvī sunayātmajaḥ
nṛpañjayas tato dūrvas
timis tasmāj janiṣyati

Palabra por palabra

Synonyma

pariplavaḥ — Pariplava; sutaḥ — el hijo; tasmāt — de él (de Pariplava); medhāvī — Medhāvī; sunaya-ātmajaḥ — el hijo de Sunaya; nṛpañjayaḥ — Nṛpañjaya; tataḥ — de él; dūrvaḥ — Dūrva; timiḥ — Timi; tasmāt — de él; janiṣyati — nacerá.

pariplavaḥ — Pariplava; sutaḥ — syn; tasmāt — od jeho (Pariplavy); medhāvī — Medhāvī; sunaya-ātmajaḥ — Sunayův syn; nṛpañjayaḥ — Nṛpañjaya; tataḥ — jemu; dūrvaḥ — Dūrva; timiḥ — Timi; tasmāt — jemu; janiṣyati — narodí se.

Traducción

Překlad

El hijo de Sukhīnala será Pariplava, y el hijo de este será Sunaya. De Sunaya nacerá Medhāvī; de Medhāvī, Nṛpañjaya; de Nṛpañjaya, Dūrva; y de Dūrva, Timi.

Synem Sukhīnaly bude Pariplava a jeho synem zase Sunaya. Sunayovi se narodí syn jménem Medhāvī, Medhāvīmu Nṛpañjaya, Nṛpañjayovi Dūrva a Dūrvovi Timi.