Skip to main content

Text 41

Sloka 41

Texto

Verš

tasmāc ca vṛṣṭimāṁs tasya
suṣeṇo ’tha mahīpatiḥ
sunīthas tasya bhavitā
nṛcakṣur yat sukhīnalaḥ
tasmāc ca vṛṣṭimāṁs tasya
suṣeṇo ’tha mahīpatiḥ
sunīthas tasya bhavitā
nṛcakṣur yat sukhīnalaḥ

Palabra por palabra

Synonyma

tasmāt — de él (de Śuciratha); ca — también; vṛṣṭimān — el hijo llamado Vṛṣṭimān; tasya — su (hijo); suṣeṇaḥ — Suṣeṇa; atha — a continuación; mahī-patiḥ — el emperador del mundo entero; sunīthaḥ — Sunītha; tasya — suyo; bhavitā — será; nṛcakṣuḥ — su hijo, Nṛcakṣu; yat — de él; sukhīnalaḥ — Sukhīnala.

tasmāt — jemu (Śucirathovi); ca — také; vṛṣṭimān — syn jménem Vṛṣṭimān; tasya — jeho (syn); suṣeṇaḥ — Suṣeṇa; atha — poté; mahī-patiḥ — panovník celého světa; sunīthaḥ — Sunītha; tasya — jeho; bhavitā — bude; nṛcakṣuḥ — jeho syn, Nṛcakṣu; yat — jeho; sukhīnalaḥ — Sukhīnala.

Traducción

Překlad

De Śuciratha nacerá Vṛṣṭimān, cuyo hijo, Suṣeṇa, será emperador del mundo entero. El hijo de Suṣeṇa será Sunītha, y el hijo de este será Nṛcakṣu. El hijo de Nṛcakṣu será Sukhīnala.

Śucirathovi se narodí syn jménem Vṛṣṭimān a jeho syn, Suṣeṇa, bude vládnout celému světu. Synem Suṣeṇy se stane Sunītha, jeho synem bude Nṛcakṣu, a tomu se narodí Sukhīnala.