Skip to main content

Text 33

Sloka 33

Texto

Verš

tava tātaḥ subhadrāyām
abhimanyur ajāyata
sarvātirathajid vīra
uttarāyāṁ tato bhavān
tava tātaḥ subhadrāyām
abhimanyur ajāyata
sarvātirathajid vīra
uttarāyāṁ tato bhavān

Palabra por palabra

Synonyma

tava — tuyo; tātaḥ — padre; subhadrāyām — en el vientre de Subhadrā; abhimanyuḥ — Abhimanyu; ajāyata — nació; sarva-atiratha-jit — un gran luchador que podía vencer a los atirathas; vīraḥ — un gran héroe; uttarāyām — en el vientre de Uttarā; tataḥ — de Abhimanyu; bhavān — Tu Gracia.

tava — tvůj; tātaḥ — otec; subhadrāyām — z lůna Subhadry; abhimanyuḥ — Abhimanyu; ajāyata — narodil se; sarva-atiratha-jit — vznešený bojovník, který porážel atirathy; vīraḥ — slavný hrdina; uttarāyām — v lůně Uttary; tataḥ — Abhimanyuovi; bhavān — ty.

Traducción

Překlad

Mi querido rey Parīkṣit, tu padre, Abhimanyu, nació del vientre de Subhadrā como hijo de Arjuna. Él venció a todos los atirathas [aquellos que pueden luchar contra mil cuadrigas]. De él y del vientre de Uttarā, la hija de Virāḍrāja, naciste tú.

Tvůj otec Abhimanyu, milý králi Parīkṣite, se narodil z lůna Subhadry jako Arjunův syn. Byl přemožitelem všech atirathů (kteří dokázali bojovat s tisícem válečníků na bojových vozech). Ty ses narodil jako jeho syn z lůna Uttary, dcery Virāḍrāje.