Skip to main content

Texts 27-28

Sloka 27-28

Texto

Verš

śāpān maithuna-ruddhasya
pāṇḍoḥ kuntyāṁ mahā-rathāḥ
jātā dharmānilendrebhyo
yudhiṣṭhira-mukhās trayaḥ
śāpān maithuna-ruddhasya
pāṇḍoḥ kuntyāṁ mahā-rathāḥ
jātā dharmānilendrebhyo
yudhiṣṭhira-mukhās trayaḥ
nakulaḥ sahadevaś ca
mādryāṁ nāsatya-dasrayoḥ
draupadyāṁ pañca pañcabhyaḥ
putrās te pitaro ’bhavan
nakulaḥ sahadevaś ca
mādryāṁ nāsatya-dasrayoḥ
draupadyāṁ pañca pañcabhyaḥ
putrās te pitaro ’bhavan

Palabra por palabra

Synonyma

śāpāt — por haber sido maldecido; maithuna-ruddhasya — que tuvo que abstenerse de relaciones sexuales; pāṇḍoḥ — de Pāṇḍu; kuntyām — en el vientre de Kuntī; mahā-rathāḥ — grandes héroes; jātāḥ — nacieron; dharma — por Mahārāja Dharma, Dharmarāja; anila — por el semidiós que controla el viento; indrebhyaḥ — y por el semidiós Indra, el controlador de la lluvia; yudhiṣṭhira — Yudhiṣṭhira; mukhāḥ — encabezados por; trayaḥ — tres hijos (Yudhiṣṭhira, Bhīma y Arjuna); nakulaḥ — Nakula; sahadevaḥ — Sahadeva; ca — también; mādryām — en el vientre de Mādrī; nāsatya-dasrayoḥ — por Nāsatya y Dasra, los Aśvinī-kumāras; draupadyām — en el vientre de Draupadī; pañca — cinco; pañcabhyaḥ — de los cinco hermanos (Yudhiṣṭhira, Bhīma, Arjuna, Nakula y Sahadeva); putrāḥ — hijos; te — ellos; pitaraḥ — tíos; abhavan — fueron.

śāpāt — kvůli prokletí; maithuna-ruddhasya — který se musel vyvarovat pohlavního styku; pāṇḍoḥ — Pāṇḍua; kuntyām — v lůně Kuntī; mahā- rathāḥ — velcí hrdinové; jātāḥ — narodili se; dharma — přičiněním Mahārāje Dharmy neboli Dharmarāje; anila — přičiněním poloboha, vládce větru; indrebhyaḥ — a přičiněním poloboha Indry, vládce deště; yudhiṣṭhira — Yudhiṣṭhira; mukhāḥ — v čele s; trayaḥ — tři synové (Yudhiṣṭhira, Bhīma a Arjuna); nakulaḥ — Nakula; sahadevaḥ — Sahadeva; ca — také; mādryām — v lůně Mādrī; nāsatya-dasrayoḥ — počatí Nāsatyou a Dasrou, Aśvinī-kumāry; draupadyām — v lůně Draupadī; pañca — pět; pañcabhyaḥ — pěti bratrů (Yudhiṣṭhiry, Bhīmy, Arjuny, Nakuly a Sahadevy); putrāḥ — synové; te — oni; pitaraḥ — strýci; abhavan — stali se.

Traducción

Překlad

Pāṇḍu, como consecuencia de la maldición de un sabio, tuvo que abstenerse de la vida sexual. Debido a ello, sus tres hijos Yudhiṣṭhira, Bhīma y Arjuna fueron engendrados en el vientre de su esposa Kuntī por Dharmarāja, por el semidiós que rige el viento, y por el semidiós que controla la lluvia. Mādrī, la segunda esposa de Pāṇḍu, trajo al mundo a Nakula y Sahadeva, que fueron engendrados por los dos Aśvinī-kumāras. Estos cinco hermanos, el mayor de los cuales era Yudhiṣṭhira, engendraron cinco hijos en el vientre de Draupadī. Esos cinco hijos fueron tus tíos.

Pāṇḍu se musel kvůli kletbě jednoho mudrce vyvarovat pohlavního styku, a jeho tři syny-Yudhiṣṭhiru, Bhīmu a Arjunu-proto v lůně jeho ženy Kuntī zplodili Dharmarāja, polobůh vládnoucí větru a polobůh ovládající déšť. Pāṇḍuova druhá manželka, Mādrī, porodila Nakulu a Sahadevu, počaté dvěma Aśvinī-kumāry. Těchto pět bratrů v čele s Yudhiṣṭhirou mělo pět synů s Draupadī, a to byli tvoji strýci.