Skip to main content

Texts 21-24

Texts 21-24

Texto

Text

vicitravīryaś cāvarajo
nāmnā citrāṅgado hataḥ
yasyāṁ parāśarāt sākṣād
avatīrṇo hareḥ kalā
vicitravīryaś cāvarajo
nāmnā citrāṅgado hataḥ
yasyāṁ parāśarāt sākṣād
avatīrṇo hareḥ kalā
veda-gupto muniḥ kṛṣṇo
yato ’ham idam adhyagām
hitvā sva-śiṣyān pailādīn
bhagavān bādarāyaṇaḥ
veda-gupto muniḥ kṛṣṇo
yato ’ham idam adhyagām
hitvā sva-śiṣyān pailādīn
bhagavān bādarāyaṇaḥ
mahyaṁ putrāya śāntāya
paraṁ guhyam idaṁ jagau
vicitravīryo ’thovāha
kāśīrāja-sute balāt
mahyaṁ putrāya śāntāya
paraṁ guhyam idaṁ jagau
vicitravīryo ’thovāha
kāśīrāja-sute balāt
svayaṁvarād upānīte
ambikāmbālike ubhe
tayor āsakta-hṛdayo
gṛhīto yakṣmaṇā mṛtaḥ
svayaṁvarād upānīte
ambikāmbālike ubhe
tayor āsakta-hṛdayo
gṛhīto yakṣmaṇā mṛtaḥ

Palabra por palabra

Synonyms

vicitravīryaḥ — Vicitravīrya, el hijo de Śāntanu; ca — y; avarajaḥ — el hermano menor; nāmnā — por un gandharva llamado Citrāṅgada; citrāṅgadaḥ — Citrāṅgada; hataḥ — fue matado; yasyām — en el vientre de Satyavatī antes de casarse con Śāntanu; parāśarāt — por el semen de Parāśara Muni; sākṣāt — directamente; avatīrṇaḥ — encarnado; hareḥ — de la Suprema Personalidad de Dios; kalā — expansión; veda-guptaḥ — el protector de los Vedas; muniḥ — el gran sabio; kṛṣṇaḥ — Kṛṣṇa Dvaipāyana; yataḥ — de quien; aham — yo (Śukadeva Gosvāmī); idam — este (Śrīmad-Bhāgavatam); adhyagām — estudié con todo detalle; hitvā — rechazando; sva-śiṣyān — a sus discípulos; paila-ādīn — Paila y otros; bhagavān — la encarnación del Señor; bādarāyaṇaḥ — Vyāsadeva; mahyam — a mí; putrāya — un hijo; śāntāya — que dominaba perfectamente los impulsos de la complacencia sensual; param — la suprema; guhyam — la más confidencial; idam — esta Escritura védica (Śrīmad-Bhāgavatam); jagau — instruyó; vicitravīryaḥ — Vicitravīrya; atha — a continuación; uvāha — se casó; kāśīrāja-sute — con dos hijas de Kāśīrāja; balāt — por la fuerza; svayaṁvarāt — del recinto del svayaṁvara; upānīte — traídas; ambikā-ambālike — Ambikā y Ambālikā; ubhe — ambas; tayoḥ — a ellas; āsakta — demasiado apegado; hṛdayaḥ — su corazón; gṛhītaḥ — contaminado; yakṣmaṇā — con tuberculosis; mṛtaḥ — murió.

vicitravīryaḥ — Vicitravīrya, the son of Śāntanu; ca — and; avarajaḥ — the younger brother; nāmnā — by a Gandharva named Citrāṅgada; citrāṅgadaḥ — Citrāṅgada; hataḥ — was killed; yasyām — in the womb of Satyavatī previous to her marriage to Śāntanu; parāśarāt — by the semen of Parāśara Muni; sākṣāt — directly; avatīrṇaḥ — incarnated; hareḥ — of the Supreme Personality of Godhead; kalā — expansion; veda-guptaḥ — the protector of the Vedas; muniḥ — the great sage; kṛṣṇaḥ — Kṛṣṇa Dvaipāyana; yataḥ — from whom; aham — I (Śukadeva Gosvāmī); idam — this (Śrīmad-Bhāgavatam); adhyagām — studied thoroughly; hitvā — rejecting; sva-śiṣyān — his disciples; paila-ādīn — headed by Paila; bhagavān — the incarnation of the Lord; bādarāyaṇaḥ — Vyāsadeva; mahyam — unto me; putrāya — a son; śāntāya — who was truly controlled from sense gratification; param — the supreme; guhyam — the most confidential; idam — this Vedic literature (Śrīmad-Bhāgavatam); jagau — instructed; vicitravīryaḥ — Vicitravīrya; atha — thereafter; uvāha — married; kāśīrāja-sute — two daughters of Kāśīrāja; balāt — by force; svayaṁvarāt — from the arena of the svayaṁvara; upānīte — being brought; ambikā-ambālike — Ambikā and Ambālikā; ubhe — both of them; tayoḥ — unto them; āsakta — being too attached; hṛdayaḥ — his heart; gṛhītaḥ — being contaminated; yakṣmaṇā — by tuberculosis; mṛtaḥ — he died.

Traducción

Translation

Citrāṅgada, el hermano mayor de Vicitravīrya, fue matado por un gandharva que tenía su mismo nombre, Citrāṅgada. Satyavatī, antes de casarse con Śāntanu, había sido madre de Vyāsadeva, el maestro espiritual y autoridad de los Vedas, conocido con el nombre de Kṛṣṇa Dvaipāyana. Su padre fue Parāśara Muni. De Vyāsadeva nací yo [Śukadeva Gosvāmī], y con él estudié esta gran obra literaria, el Śrīmad-Bhāgavatam. Vedavyāsa, la encarnación de Dios, rechazó a Paila y a sus demás discípulos y me instruyó a mí en el Śrīmad-Bhāgavatam, pues yo estaba libre de todo deseo material. Después del rapto de Ambikā y Ambālikā, las dos hijas de Kāśīrāja, Vicitravīrya se casó con ellas, pero, por su apego excesivo a esas dos esposas, sufrió un ataque de corazón y murió de tuberculosis.

Citrāṅgada, of whom Vicitravīrya was the younger brother, was killed by a Gandharva who was also named Citrāṅgada. Satyavatī, before her marriage to Śāntanu, gave birth to the master authority of the Vedas, Vyāsadeva, known as Kṛṣṇa Dvaipāyana, who was begotten by Parāśara Muni. From Vyāsadeva, I [Śukadeva Gosvāmī] was born, and from him I studied this great work of literature, Śrīmad-Bhāgavatam. The incarnation of Godhead Vedavyāsa, rejecting his disciples, headed by Paila, instructed Śrīmad-Bhāgavatam to me because I was free from all material desires. After Ambikā and Ambālikā, the two daughters of Kāśīrāja, were taken away by force, Vicitravīrya married them, but because he was too attached to these two wives, he had a heart attack and died of tuberculosis.