Skip to main content

Text 2

Sloka 2

Texto

Verš

tasya putra-śataṁ teṣāṁ
yavīyān pṛṣataḥ sutaḥ
sa tasmād drupado jajñe
sarva-sampat-samanvitaḥ
tasya putra-śataṁ teṣāṁ
yavīyān pṛṣataḥ sutaḥ
sa tasmād drupado jajñe
sarva-sampat-samanvitaḥ

Palabra por palabra

Synonyma

tasya — de él (de Somaka); putra-śatam — cien hijos; teṣām — de todos ellos; yavīyān — el menor; pṛṣataḥ — Pṛṣata; sutaḥ — el hijo; saḥ — él; tasmāt — de él; drupadaḥ — Drupada; jajñe — nació; sarva-sampat — con toda opulencia; samanvitaḥ — adornado.

tasya — jeho (Somaky); putra-śatam — sto synů; teṣām — z nich všech; yavīyān — nejmladší; pṛṣataḥ — Pṛṣata; sutaḥ — syn; saḥ — on; tasmāt — jemu (Pṛṣatovi); drupadaḥ — Drupada; jajñe — narodil se; sarva-sampat — veškerou dokonalostí; samanvitaḥ — ozdobený.

Traducción

Překlad

Somaka tuvo cien hijos, el menor de los cuales fue Pṛṣata. De Pṛṣata nació el rey Drupada, cuya opulencia fue suprema.

Somaka měl celkem sto synů, z nichž nejmladším byl Pṛṣata. Tomu se narodil král Drupada, jenž byl dokonalý po všech stránkách.