Skip to main content

Text 1

Sloka 1

Texto

Verš

śrī-śuka uvāca
vitathasya sutān manyor
bṛhatkṣatro jayas tataḥ
mahāvīryo naro gargaḥ
saṅkṛtis tu narātmajaḥ
śrī-śuka uvāca
vitathasya sutān manyor
bṛhatkṣatro jayas tataḥ
mahāvīryo naro gargaḥ
saṅkṛtis tu narātmajaḥ

Palabra por palabra

Synonyma

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī dijo; vitathasya — de Vitatha (Bharadvāja), que fue acogido en la familia de Mahārāja Bharata en una situación especial, marcada por la contrariedad; sutāt — del hijo; manyoḥ — llamado Manyu; bṛhatkṣatraḥ — Bṛhatkṣatra; jayaḥ — Jaya; tataḥ — de él; mahāvīryaḥ — Mahāvīrya; naraḥ — Nara; gargaḥ — Garga; saṅkṛtiḥ — Saṅkṛti; tu — ciertamente; nara-ātmajaḥ — el hijo de Nara.

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī pravil; vitathasya — Vitathy (Bharadvāje), který se dostal do rodiny Mahārāje Bharaty za zvláštních okolností, daných zklamáním; sutāt — syna; manyoḥ — jménem Manyu; bṛhatkṣatraḥ — Bṛhatkṣatra; jayaḥ — Jaya; tataḥ — jeho; mahāvīryaḥ — Mahāvīrya; naraḥ — Nara; gargaḥ — Garga; saṅkṛtiḥ — Saṅkṛti; tu — jistě; nara- ātmajaḥ — Narův syn.

Traducción

Překlad

Śukadeva Gosvāmī dijo: Por haber venido de los semidioses Marut, Bharadvāja fue conocido también con el nombre de Vitatha. El hijo de Vitatha fue Manyu, cuyos cinco hijos fueron Bṛhatkṣatra, Jaya, Mahāvīrya, Nara y Garga. Nara, tuvo un hijo que se llamó Saṅkṛti.

Śukadeva Gosvāmī řekl: Jelikož Bharadvāje přinesli polobozi Marutové, říkalo se mu Vitatha. Jeho synem byl Manyu, jemuž se narodilo pět synů: Bṛhatkṣatra, Jaya, Mahāvīrya, Nara a Garga. Nara měl syna Saṅkṛtiho.