Skip to main content

Text 34

Text 34

Texto

Text

hemacandraḥ sutas tasya
dhūmrākṣas tasya cātmajaḥ
tat-putrāt saṁyamād āsīt
kṛśāśvaḥ saha-devajaḥ
hemacandraḥ sutas tasya
dhūmrākṣas tasya cātmajaḥ
tat-putrāt saṁyamād āsīt
kṛśāśvaḥ saha-devajaḥ

Palabra por palabra

Synonyms

hemacandraḥ — se llamó Hemacandra; sutaḥ — el hijo; tasya — de él (de Viśāla); dhūmrākṣaḥ — se llamó Dhūmrākṣa; tasya — de él (de Hemacandra); ca — también; ātmajaḥ — el hijo; tat-putrāt — del hijo de él (de Dhūmrākṣa); saṁyamāt — del llamado Saṁyama; āsīt — hubo; kṛśāśvaḥ — Kṛśāśva; saha — junto con; devajaḥ — Devaja.

hemacandraḥ — was named Hemacandra; sutaḥ — the son; tasya — of him (Viśāla); dhūmrākṣaḥ — was named Dhūmrākṣa; tasya — of him (Hemacandra); ca — also; ātmajaḥ — the son; tat-putrāt — from the son of him (Dhūmrākṣa); saṁyamāt — from he who was named Saṁyama; āsīt — there was; kṛśāśvaḥ — Kṛśāśva; saha — along with; devajaḥ — Devaja.

Traducción

Translation

El hijo de Viśāla se llamó Hemacandra. Su hijo fue Dhūmrākṣa, padre de Saṁyama, de quien nacieron Devaja y Kṛśāśva.

The son of Viśāla was known as Hemacandra, his son was Dhūmrākṣa, and his son was Saṁyama, whose sons were Devaja and Kṛśāśva.