Skip to main content

Text 33

Text 33

Texto

Text

viśālaḥ śūnyabandhuś ca
dhūmraketuś ca tat-sutāḥ
viśālo vaṁśa-kṛd rājā
vaiśālīṁ nirmame purīm
viśālaḥ śūnyabandhuś ca
dhūmraketuś ca tat-sutāḥ
viśālo vaṁśa-kṛd rājā
vaiśālīṁ nirmame purīm

Palabra por palabra

Synonyms

viśālaḥ — llamado Viśāla; śūnyabandhuḥ — llamado Śūnyabandhu; ca — también; dhūmraketuḥ — llamado Dhūmraketu; ca — también; tat-sutāḥ — los hijos de Tṛṇabindu; viśālaḥ — uno de los tres, el rey Viśāla; vaṁśa-kṛt — creó una dinastía; rājā — el rey; vaiśālīm — de nombre Vaiśālī; nirmame — construyó; purīm — un palacio.

viśālaḥ — named Viśāla; śūnyabandhuḥ — named Śūnyabandhu; ca — also; dhūmraketuḥ — named Dhūmraketu; ca — also; tat-sutāḥ — the sons of Tṛṇabindu; viśālaḥ — among the three, King Viśāla; vaṁśa-kṛt — made a dynasty; rājā — the king; vaiśālīm — by the name Vaiśālī; nirmame — constructed; purīm — a palace.

Traducción

Translation

Tṛṇabindu tuvo tres hijos: Viśāla, Śūnyabandhu y Dhūmraketu. Uno de ellos, Viśāla, creó una dinastía y construyó el palacio Vaiśālī.

Tṛṇabindu had three sons, named Viśāla, Śūnyabandhu and Dhūmraketu. Among these three, Viśāla created a dynasty and constructed a palace called Vaiśālī.