Skip to main content

Text 25

Text 25

Texto

Text

viviṁśateḥ suto rambhaḥ
khanīnetro ’sya dhārmikaḥ
karandhamo mahārāja
tasyāsīd ātmajo nṛpa
viviṁśateḥ suto rambhaḥ
khanīnetro ’sya dhārmikaḥ
karandhamo mahārāja
tasyāsīd ātmajo nṛpa

Palabra por palabra

Synonyms

viviṁśateḥ — de Viviṁśati; sutaḥ — el hijo; rambhaḥ — llamado Rambha; khanīnetraḥ — llamado Khanīnetra; asya — de Rambha; dhārmikaḥ — muy religioso; karandhamaḥ — llamado Karandhama; mahārāja — ¡oh, rey!; tasya — de él (de Khanīnetra); āsīt — era; ātmajaḥ — el hijo; nṛpa — ¡oh, rey!

viviṁśateḥ — from Viviṁśati; sutaḥ — the son; rambhaḥ — named Rambha; khanīnetraḥ — named Khanīnetra; asya — of Rambha; dhārmikaḥ — very religious; karandhamaḥ — named Karandhama; mahārāja — O King; tasya — of him (Khanīnetra); āsīt — was; ātmajaḥ — the son; nṛpa — O King.

Traducción

Translation

El hijo de Viviṁśati fue Rambha, padre del gran rey Khanīnetra, que fue muy religioso. ¡Oh, rey!, el hijo de Khanīnetra fue el rey Karandhama.

The son of Viviṁśati was Rambha, whose son was the great and religious King Khanīnetra. O King, the son of Khanīnetra was King Karandhama.