Skip to main content

Text 25

Sloka 25

Texto

Verš

viviṁśateḥ suto rambhaḥ
khanīnetro ’sya dhārmikaḥ
karandhamo mahārāja
tasyāsīd ātmajo nṛpa
viviṁśateḥ suto rambhaḥ
khanīnetro ’sya dhārmikaḥ
karandhamo mahārāja
tasyāsīd ātmajo nṛpa

Palabra por palabra

Synonyma

viviṁśateḥ — de Viviṁśati; sutaḥ — el hijo; rambhaḥ — llamado Rambha; khanīnetraḥ — llamado Khanīnetra; asya — de Rambha; dhārmikaḥ — muy religioso; karandhamaḥ — llamado Karandhama; mahārāja — ¡oh, rey!; tasya — de él (de Khanīnetra); āsīt — era; ātmajaḥ — el hijo; nṛpa — ¡oh, rey!

viviṁśateḥ — Viviṁśatiho; sutaḥ — syn; rambhaḥ — přezdívaný Rambha; khanīnetraḥ — jménem Khanīnetra; asya — Rambhy; dhārmikaḥ — velice zbožný; karandhamaḥ — jménem Karandhama; mahārāja — ó králi; tasya — jeho (Khanīnetry); āsīt — byl; ātmajaḥ — syn; nṛpa — ó králi.

Traducción

Překlad

El hijo de Viviṁśati fue Rambha, padre del gran rey Khanīnetra, que fue muy religioso. ¡Oh, rey!, el hijo de Khanīnetra fue el rey Karandhama.

Viviṁśatimu se narodil Rambha, jenž měl za syna velkého a zbožného krále Khanīnetru. Ó králi, synem Khanīnetry se stal král Karandhama.