Skip to main content

Text 22

Text 22

Texto

Text

tato brahma-kulaṁ jātam
āgniveśyāyanaṁ nṛpa
nariṣyantānvayaḥ prokto
diṣṭa-vaṁśam ataḥ śṛṇu
tato brahma-kulaṁ jātam
āgniveśyāyanaṁ nṛpa
nariṣyantānvayaḥ prokto
diṣṭa-vaṁśam ataḥ śṛṇu

Palabra por palabra

Synonyms

tataḥ — de Agniveśya; brahma-kulam — una dinastía de brāhmaṇas; jātam — se generó; āgniveśyāyanam — conocida con el nombre de Āgniveśyāyana; nṛpa — ¡oh, rey Parīkṣit!; nariṣyanta — de Nariṣyanta; anvayaḥ — descendientes; proktaḥ — han sido explicados; diṣṭa-vaṁśam — la dinastía de Diṣṭa; ataḥ — a partir de ahora; śṛṇu — escucha.

tataḥ — from Agniveśya; brahma-kulam — a dynasty of brāhmaṇas; jātam — was generated; āgniveśyāyanam — known as Āgniveśyāyana; nṛpa — O King Parīkṣit; nariṣyanta — of Nariṣyanta; anvayaḥ — descendants; proktaḥ — have been explained; diṣṭa-vaṁśam — the dynasty of Diṣṭa; ataḥ — hereafter; śṛṇu — hear.

Traducción

Translation

¡Oh, rey!, Agniveśya dio origen a la dinastía brahmínica Āgniveśyāyana. Ahora que te he hablado de los descendientes de Nariṣyanta, permite que te nombre a los descendientes de Diṣṭa. Por favor, escúchame.

O King, from Agniveśya came a brahminical dynasty known as Āgniveśyāyana. Now that I have described the descendants of Nariṣyanta, let me describe the descendants of Diṣṭa. Please hear from me.