Skip to main content

Text 22

Sloka 22

Texto

Verš

tato brahma-kulaṁ jātam
āgniveśyāyanaṁ nṛpa
nariṣyantānvayaḥ prokto
diṣṭa-vaṁśam ataḥ śṛṇu
tato brahma-kulaṁ jātam
āgniveśyāyanaṁ nṛpa
nariṣyantānvayaḥ prokto
diṣṭa-vaṁśam ataḥ śṛṇu

Palabra por palabra

Synonyma

tataḥ — de Agniveśya; brahma-kulam — una dinastía de brāhmaṇas; jātam — se generó; āgniveśyāyanam — conocida con el nombre de Āgniveśyāyana; nṛpa — ¡oh, rey Parīkṣit!; nariṣyanta — de Nariṣyanta; anvayaḥ — descendientes; proktaḥ — han sido explicados; diṣṭa-vaṁśam — la dinastía de Diṣṭa; ataḥ — a partir de ahora; śṛṇu — escucha.

tataḥ — Agniveśyi; brahma-kulam — dynastie brāhmaṇů; jātam — byla založena; āgniveśyāyanam — zvaná Āgniveśyāyana; nṛpa — ó králi Parīkṣite; nariṣyanta — Nariṣyanty; anvayaḥ — potomci; proktaḥ — bylo vyloženo; diṣṭa-vaṁśam — dynastie Diṣṭy; ataḥ — nyní; śṛṇu — poslouchej.

Traducción

Překlad

¡Oh, rey!, Agniveśya dio origen a la dinastía brahmínica Āgniveśyāyana. Ahora que te he hablado de los descendientes de Nariṣyanta, permite que te nombre a los descendientes de Diṣṭa. Por favor, escúchame.

Ó králi, od Agniveśyi vzešla brāhmaṇská dynastie zvaná Āgniveśyāyana. Nyní, když jsem popsal potomky Nariṣyanty, promluvím o potomcích Diṣṭy. Poslouchej, prosím.