Skip to main content

Text 21

Sloka 21

Texto

Verš

tato ’gniveśyo bhagavān
agniḥ svayam abhūt sutaḥ
kānīna iti vikhyāto
jātūkarṇyo mahān ṛṣiḥ
tato ’gniveśyo bhagavān
agniḥ svayam abhūt sutaḥ
kānīna iti vikhyāto
jātūkarṇyo mahān ṛṣiḥ

Palabra por palabra

Synonyma

tataḥ — de Devadatta; agniveśyaḥ — un hijo llamado Agniveśya; bhagavān — el muy poderoso; agniḥ — el dios del fuego; svayam — personalmente; abhūt — fue; sutaḥ — el hijo; kānīnaḥ — Kānīna; iti — así; vikhyātaḥ — fue famoso; jātūkarṇyaḥ — Jātūkarṇya; mahān ṛṣiḥ — la gran persona santa.

tataḥ — Devadatty; agniveśyaḥ — syn jménem Agniveśya; bhagavān — nejmocnější; agniḥ — bůh ohně; svayam — osobně; abhūt — stal se; sutaḥ — synem; kānīnaḥ — Kānīna; iti — takto; vikhyātaḥ — byl známý; jātūkarṇyaḥ — Jātūkarṇya; mahān ṛṣiḥ — velký světec.

Traducción

Překlad

El hijo de Devadatta se llamó Agniveśya, que era el dios del fuego, Agni en persona. Ese hijo fue un santo famoso, bien conocido con los nombres de Kānīna y Jātūkarṇya.

Devadatta měl syna Agniveśyu — samotného boha ohně Agniho. Tento syn, slavný světec, byl známý jako Kānīna a Jātūkarṇya.

Significado

Význam

Agniveśya también fue conocido con los nombres de Kānīna y Jātūkarṇya.

Agniveśya byl rovněž nazýván Kānīna a Jātūkarṇya.