Skip to main content

Text 19

Text 19

Texto

Text

citraseno nariṣyantād
ṛkṣas tasya suto ’bhavat
tasya mīḍhvāṁs tataḥ pūrṇa
indrasenas tu tat-sutaḥ
citraseno nariṣyantād
ṛkṣas tasya suto ’bhavat
tasya mīḍhvāṁs tataḥ pūrṇa
indrasenas tu tat-sutaḥ

Palabra por palabra

Synonyms

citrasenaḥ — llamado Citrasena; nariṣyantāt — de Nariṣyanta, otro hijo de Manu; ṛkṣaḥ — de Ṛkṣa; tasya — de Citrasena; sutaḥ — el hijo; abhavat — fue; tasya — de él (de Ṛkṣa); mīḍhvān — Mīḍhvān; tataḥ — de él (de Mīḍhvān); pūrṇaḥ — Pūrṇa; indrasenaḥ — Indrasena; tu — pero; tat-sutaḥ — el hijo de él (de Pūrṇa).

citrasenaḥ — one named Citrasena; nariṣyantāt — from Nariṣyanta, another son of Manu; ṛkṣaḥ — Ṛkṣa; tasya — of Citrasena; sutaḥ — the son; abhavat — became; tasya — of him (Ṛkṣa); mīḍhvān — Mīḍhvān; tataḥ — from him (Mīḍhvān); pūrṇaḥ — Pūrṇa; indrasenaḥ — Indrasena; tu — but; tat-sutaḥ — the son of him (Pūrṇa).

Traducción

Translation

Nariṣyanta tuvo un hijo llamado Citrasena, que fue padre de Ṛkṣa. De Ṛkṣa nació Mīḍhvān, de Mīḍhvān, Pūrṇa, y de Pūrṇa nació Indrasena.

From Nariṣyanta came a son named Citrasena and from him a son named Ṛkṣa. From Ṛkṣa came Mīḍhvān, from Mīḍhvān came Pūrṇa, and from Pūrṇa came Indrasena.