Skip to main content

Text 21

Text 21

Texto

Text

ity uktvā nāhuṣo jāyāṁ
tadīyaṁ pūrave vayaḥ
dattvā sva-jarasaṁ tasmād
ādade vigata-spṛhaḥ
ity uktvā nāhuṣo jāyāṁ
tadīyaṁ pūrave vayaḥ
dattvā sva-jarasaṁ tasmād
ādade vigata-spṛhaḥ

Palabra por palabra

Synonyms

iti uktvā — tras decir esto; nāhuṣaḥ — Mahārāja Yayāti, el hijo del rey Nahuṣa; jāyām — a su esposa, Devayānī; tadīyam — a su propio; pūrave — a su hijo Pūru; vayaḥ — la juventud; dattvā — entregando; sva-jarasam — su propia invalidez y su vejez; tasmāt — de él; ādade — recibió; vigata-spṛhaḥ — liberado de todos los deseos de disfrute.

iti uktvā — saying this; nāhuṣaḥ — Mahārāja Yayāti, the son of King Nahuṣa; jāyām — unto his wife, Devayānī; tadīyam — his own; pūrave — unto his son Pūru; vayaḥ — youth; dattvā — delivering; sva-jarasam — his own invalidity and old age; tasmāt — from him; ādade — took back; vigata-spṛhaḥ — being freed from all material lusty desires.

Traducción

Translation

Śukadeva Gosvāmī dijo: Después de hablar de ese modo a su esposa, Devayānī, el rey Yayāti, libre ahora de todos los deseos materiales, llamó a Pūru, su hijo menor, y le devolvió la juventud que le había cambiado por su vejez.

Śukadeva Gosvāmī said: After speaking in this way to his wife, Devayānī, King Yayāti, who was now free from all material desires, called his youngest son, Pūru, and returned Pūru’s youth in exchange for his own old age.