Skip to main content

Text 21

Sloka 21

Texto

Verš

ity uktvā nāhuṣo jāyāṁ
tadīyaṁ pūrave vayaḥ
dattvā sva-jarasaṁ tasmād
ādade vigata-spṛhaḥ
ity uktvā nāhuṣo jāyāṁ
tadīyaṁ pūrave vayaḥ
dattvā sva-jarasaṁ tasmād
ādade vigata-spṛhaḥ

Palabra por palabra

Synonyma

iti uktvā — tras decir esto; nāhuṣaḥ — Mahārāja Yayāti, el hijo del rey Nahuṣa; jāyām — a su esposa, Devayānī; tadīyam — a su propio; pūrave — a su hijo Pūru; vayaḥ — la juventud; dattvā — entregando; sva-jarasam — su propia invalidez y su vejez; tasmāt — de él; ādade — recibió; vigata-spṛhaḥ — liberado de todos los deseos de disfrute.

iti uktvā — když toto pravil; nāhuṣaḥ — Mahārāja Yayāti, syn krále Nahuṣi; jāyām — své ženě, Devayānī; tadīyam — jeho; pūrave — svému synovi Pūruovi; vayaḥ — mládí; dattvā — dávající; sva-jarasam — svou nemohoucnost a stáří; tasmāt — od něho; ādade — vzal si zpátky; vigata-spṛhaḥ — oproštěný od všech hmotných smyslných tužeb.

Traducción

Překlad

Śukadeva Gosvāmī dijo: Después de hablar de ese modo a su esposa, Devayānī, el rey Yayāti, libre ahora de todos los deseos materiales, llamó a Pūru, su hijo menor, y le devolvió la juventud que le había cambiado por su vejez.

Śukadeva Gosvāmī řekl: Poté, co král Yayāti, oproštěn od všech hmotných tužeb, takto promluvil ke své ženě Devayānī, zavolal si svého nejmladšího syna Pūrua a výměnou za své stáří mu vrátil jeho mládí.