Skip to main content

Text 45

Text 45

Texto

Text

iti pramuditaḥ pūruḥ
pratyagṛhṇāj jarāṁ pituḥ
so ’pi tad-vayasā kāmān
yathāvaj jujuṣe nṛpa
iti pramuditaḥ pūruḥ
pratyagṛhṇāj jarāṁ pituḥ
so ’pi tad-vayasā kāmān
yathāvaj jujuṣe nṛpa

Palabra por palabra

Synonyms

iti — de este modo; pramuditaḥ — muy complacido; pūruḥ — Pūru; pratyagṛhṇāt — aceptó; jarām — la vejez y la invalidez; pituḥ — de su padre; saḥ — ese padre (Yayāti); api — también; tat-vayasā — con la juventud de su hijo; kāmān — todos los deseos; yathā-vat — como precisaba; jujuṣe — satisfizo; nṛpa — ¡oh, Mahārāja Parīkṣit!

iti — in this way; pramuditaḥ — very pleased; pūruḥ — Pūru; pratyagṛhṇāt — accepted; jarām — the old age and invalidity; pituḥ — of his father; saḥ — that father (Yayāti); api — also; tat-vayasā — by the youth of his son; kāmān — all desires; yathā-vat — as required; jujuṣe — satisfied; nṛpa — O Mahārāja Parīkṣit.

Traducción

Translation

Śukadeva Gosvāmī dijo: De ese modo, ¡oh, Mahārāja Parīkṣit!, el hijo llamado Pūru se sintió muy complacido de aceptar la vejez de su padre, Yayāti, que tomó la juventud de su hijo y disfrutó del mundo material conforme a sus necesidades.

Śukadeva Gosvāmī said: In this way, O Mahārāja Parīkṣit, the son named Pūru was very pleased to accept the old age of his father, Yayāti, who took the youth of his son and enjoyed this material world as he required.