Skip to main content

Text 4

Sloka 4

Texto

Verš

catasṛṣv ādiśad dikṣu
bhrātṝn bhrātā yavīyasaḥ
kṛta-dāro jugoporvīṁ
kāvyasya vṛṣaparvaṇaḥ
catasṛṣv ādiśad dikṣu
bhrātṝn bhrātā yavīyasaḥ
kṛta-dāro jugoporvīṁ
kāvyasya vṛṣaparvaṇaḥ

Palabra por palabra

Synonyma

catasṛṣu — sobre las cuatro; ādiśat — permitió gobernar; dikṣu — direcciones; bhrātṝn — cuatro hermanos; bhrātā — Yayāti; yavīyasaḥ — jóvenes; kṛta-dāraḥ — se casó con; jugopa — gobernó; ūrvīm — el mundo; kāvyasya — la hija de Śukrācārya; vṛṣaparvaṇaḥ — la hija de Vṛṣaparvā.

catasṛṣu — čtyřem; ādiśat — dovolil vládnout; dikṣu — světovým stranám; bhrātṝn — čtyři bratři; bhrātā — Yayāti; yavīyasaḥ — mladý; kṛta-dāraḥ — oženil se; jugopa — vládl; ūrvīm — světu; kāvyasya — s dcerou Śukrācāryi; vṛṣaparvaṇaḥ — s dcerou Vṛṣaparvy.

Traducción

Překlad

El rey Yayāti tenía cuatro hermanos menores, a quienes permitió gobernar las cuatro direcciones. Yayāti se casó con Devayānī, la hija de Śukrācārya, y con Śarmiṣṭhā, la hija de Vṛṣaparvā, y gobernó toda la Tierra.

Král Yayāti měl čtyři mladší bratry, kterým dovolil vládnout čtyřem světovým stranám. Sám se oženil s Devayānī, dcerou Śukrācāryi, a Śarmiṣṭhou, dcerou Vṛṣaparvy, a vládl celé Zemi.