Skip to main content

Text 30

Text 30

Texto

Text

nāhuṣāya sutāṁ dattvā
saha śarmiṣṭhayośanā
tam āha rājañ charmiṣṭhām
ādhās talpe na karhicit
nāhuṣāya sutāṁ dattvā
saha śarmiṣṭhayośanā
tam āha rājañ charmiṣṭhām
ādhās talpe na karhicit

Palabra por palabra

Synonyms

nāhuṣāya — al rey Yayāti, el descendiente de Nahuṣa; sutām — su hija; dattvā — conceder en matrimonio; saha — con; śarmiṣṭhayā — Śarmiṣṭha, la hija de Vṛṣaparvā y sirvienta de Devayānī; uśanā — Śukrācārya; tam — a él (al rey Yayāti); āha — dijo; rājan — mi querido rey; śarmiṣṭhām — a Śarmiṣṭha, la hija de Vṛṣaparvā; ādhāḥ — permitas; talpe — en tu cama; na — no; karhicit — en ningún momento.

nāhuṣāya — unto King Yayāti, the descendant of Nahuṣa; sutām — his daughter; dattvā — giving in marriage; saha — with; śarmiṣṭhayā — Śarmiṣṭhā, the daughter of Vṛṣaparvā and servant of Devayānī; uśanā — Śukrācārya; tam — unto him (King Yayāti); āha — said; rājan — my dear King; śarmiṣṭhām — Śarmiṣṭhā, the daughter of Vṛṣaparvā; ādhāḥ — allow; talpe — on your bed; na — not; karhicit — at any time.

Traducción

Translation

Cuando Śukrācārya concedió la mano de su hija a Yayāti, dispuso que Śarmiṣṭhā fuera con ella, pero advirtió al rey: «Mi querido rey, nunca permitas que esa muchacha, Śarmiṣṭhā, se acueste contigo».

When Śukrācārya gave Devayānī in marriage to Yayāti, he had Śarmiṣṭhā go with her, but he warned the King, “My dear King, never allow this girl Śarmiṣṭhā to lie with you in your bed.”