Skip to main content

Text 6

Text 6

Texto

Text

sa eva śatrujid vatsa
ṛtadhvaja itīritaḥ
tathā kuvalayāśveti
prokto ’larkādayas tataḥ
sa eva śatrujid vatsa
ṛtadhvaja itīritaḥ
tathā kuvalayāśveti
prokto ’larkādayas tataḥ

Palabra por palabra

Synonyms

saḥ — ese Dyumān; eva — en verdad; śatrujit — Śatrujit; vatsaḥ — Vatsa; ṛtadhvajaḥ — Ṛtadhvaja; iti — así; īritaḥ — conocido; tathā — así como; kuvalayāśva — Kuvalayāśva; iti — así; proktaḥ — bien conocido; alarka-ādayaḥ — Alarka y otros hijos; tataḥ — de él.

saḥ — that Dyumān; eva — indeed; śatrujit — Śatrujit; vatsaḥ — Vatsa; ṛtadhvajaḥ — Ṛtadhvaja; iti — like that; īritaḥ — known; tathā — as well as; kuvalayāśva — Kuvalayāśva; iti — thus; proktaḥ — well known; alarka-ādayaḥ — Alarka and other sons; tataḥ — from him.

Traducción

Translation

Dyumān fue conocido también con los nombres de Śatrujit, Vatsa, Ṛtadhvaja y Kuvalayāśva. De él nacieron Alarka y otros hijos.

Dyumān was also known as Śatrujit, Vatsa, Ṛtadhvaja and Kuvalayāśva. From him were born Alarka and other sons.