Skip to main content

Text 6

Sloka 6

Texto

Verš

sa eva śatrujid vatsa
ṛtadhvaja itīritaḥ
tathā kuvalayāśveti
prokto ’larkādayas tataḥ
sa eva śatrujid vatsa
ṛtadhvaja itīritaḥ
tathā kuvalayāśveti
prokto ’larkādayas tataḥ

Palabra por palabra

Synonyma

saḥ — ese Dyumān; eva — en verdad; śatrujit — Śatrujit; vatsaḥ — Vatsa; ṛtadhvajaḥ — Ṛtadhvaja; iti — así; īritaḥ — conocido; tathā — así como; kuvalayāśva — Kuvalayāśva; iti — así; proktaḥ — bien conocido; alarka-ādayaḥ — Alarka y otros hijos; tataḥ — de él.

saḥ — tento Dyumān; eva — jistě; śatrujit — Śatrujit; vatsaḥ — Vatsa; ṛtadhvajaḥ — Ṛtadhvaja; iti — takto; īritaḥ — známý; tathā — jakož i; kuvalayāśva — Kuvalayāśva; iti — takto; proktaḥ — nazývaný; alarka-ādayaḥ — Alarka a další synové; tataḥ — jemu.

Traducción

Překlad

Dyumān fue conocido también con los nombres de Śatrujit, Vatsa, Ṛtadhvaja y Kuvalayāśva. De él nacieron Alarka y otros hijos.

Dyumān byl též známý jako Śatrujit, Vatsa, Ṛtadhvaja a Kuvalayāśva. Narodil se mu Alarka a další synové.