Skip to main content

Text 4

Text 4

Texto

Text

kāśyasya kāśis tat-putro
rāṣṭro dīrghatamaḥ-pitā
dhanvantarir dīrghatamasa
āyur-veda-pravartakaḥ
yajña-bhug vāsudevāṁśaḥ
smṛta-mātrārti-nāśanaḥ
kāśyasya kāśis tat-putro
rāṣṭro dīrghatamaḥ-pitā
dhanvantarir dīrghatamasa
āyur-veda-pravartakaḥ
yajña-bhug vāsudevāṁśaḥ
smṛta-mātrārti-nāśanaḥ

Palabra por palabra

Synonyms

kāśyasya — de Kāśya; kāśiḥ — Kāśi; tat-putraḥ — su hijo; rāṣṭraḥ — Rāṣṭra; dīrghatamaḥ-pitā — fue padre de Dīrghatama; dhanvantariḥ — Dhanvantari; dīrghatamasaḥ — de Dīrghatama; āyuḥ-veda-pravartakaḥ — que inauguró la ciencia médica, el Āyur Veda; yajña-bhuk — el disfrutador de los resultados de los sacrificios; vāsudeva-aṁśaḥ — la encarnación del Señor Vāsudeva; smṛta-mātra — si se le recuerda; ārti-nāśanaḥ — eso acaba inmediatamente con todo tipo de enfermedades.

kāśyasya — of Kāśya; kāśiḥ — Kāśi; tat-putraḥ — his son; rāṣṭraḥ — Rāṣṭra; dīrghatamaḥ-pitā — he became the father of Dīrghatama; dhanvantariḥ — Dhanvantari; dīrghatamasaḥ — from Dīrghatama; āyuḥ-veda-pravartakaḥ — the inaugurator of medical science, Āyur Veda; yajña-bhuk — the enjoyer of the results of sacrifice; vāsudeva-aṁśaḥ — incarnation of Lord Vāsudeva; smṛta-mātra — if he is remembered; ārti-nāśanaḥ — it immediately vanquishes all kinds of disease.

Traducción

Translation

El hijo de Kāśya fue Kāśi, cuyo hijo fue Rāṣṭra, el padre de Dīrghatama. Dīrghatama tuvo un hijo llamado Dhanvantari, que inauguró la ciencia de la medicina y era una encarnación del Señor Vāsudeva, el disfrutador de los resultados de los sacrificios. Quien recuerda el nombre de Dhanvantari puede liberarse de toda enfermedad.

The son of Kāśya was Kāśi, and his son was Rāṣṭra, the father of Dīrghatama. Dīrghatama had a son named Dhanvantari, who was the inaugurator of the medical science and an incarnation of Lord Vāsudeva, the enjoyer of the results of sacrifices. One who remembers the name of Dhanvantari can be released from all disease.