Skip to main content

Text 4

Sloka 4

Texto

Verš

kāśyasya kāśis tat-putro
rāṣṭro dīrghatamaḥ-pitā
dhanvantarir dīrghatamasa
āyur-veda-pravartakaḥ
yajña-bhug vāsudevāṁśaḥ
smṛta-mātrārti-nāśanaḥ
kāśyasya kāśis tat-putro
rāṣṭro dīrghatamaḥ-pitā
dhanvantarir dīrghatamasa
āyur-veda-pravartakaḥ
yajña-bhug vāsudevāṁśaḥ
smṛta-mātrārti-nāśanaḥ

Palabra por palabra

Synonyma

kāśyasya — de Kāśya; kāśiḥ — Kāśi; tat-putraḥ — su hijo; rāṣṭraḥ — Rāṣṭra; dīrghatamaḥ-pitā — fue padre de Dīrghatama; dhanvantariḥ — Dhanvantari; dīrghatamasaḥ — de Dīrghatama; āyuḥ-veda-pravartakaḥ — que inauguró la ciencia médica, el Āyur Veda; yajña-bhuk — el disfrutador de los resultados de los sacrificios; vāsudeva-aṁśaḥ — la encarnación del Señor Vāsudeva; smṛta-mātra — si se le recuerda; ārti-nāśanaḥ — eso acaba inmediatamente con todo tipo de enfermedades.

kāśyasya — Kāśyi; kāśiḥ — Kāśi; tat-putraḥ — jeho syn; rāṣṭraḥ — Rāṣṭra; dīrghatamaḥ-pitā — stal se otcem Dīrghatamy; dhanvantariḥ — Dhanvantari; dīrghatamasaḥ — Dīrghatamův; āyuḥ-veda-pravartakaḥ — zakladatel lékařské vědy, Āyur Vedy; yajña-bhuk — ten, kdo přijímá výsledky oběti; vāsudeva-aṁśaḥ — inkarnace Pána Vāsudevy; smṛta-mātra — vzpomínání na něho; ārti-nāśanaḥ — ihned odstraní nemoci všeho druhu.

Traducción

Překlad

El hijo de Kāśya fue Kāśi, cuyo hijo fue Rāṣṭra, el padre de Dīrghatama. Dīrghatama tuvo un hijo llamado Dhanvantari, que inauguró la ciencia de la medicina y era una encarnación del Señor Vāsudeva, el disfrutador de los resultados de los sacrificios. Quien recuerda el nombre de Dhanvantari puede liberarse de toda enfermedad.

Kāśyův syn se jmenoval Kāśi a jeho synem byl Rāṣṭra, Dīrghatamův otec. Dīrghatama měl syna zvaného Dhanvantari, který zavedl lékařskou vědu a byl inkarnací Pána Vāsudevy, příjemce výsledků obětí. Ten, kdo vzpomíná na Dhanvantariho jméno, může být vyléčen ze všech nemocí.